A 911-15 Padārthaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 911/15
Title: Padārthaprakāśa
Dimensions: 15.1 x 9.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5440
Remarks:


Reel No. A 911-15 Inventory No. 41963

Title Padārthaprakāśa

Author Laugākṣibhāskara

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25. 0 x 10. 5 cm

Folios 4

Lines per Folio 13–15

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5440

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vāsudevaṃ namaskṛtya laugākṣir bhāskarābhidhaḥ ||

pramāṇādipadārthānāṃ prakāśaṃ kurure navaṃ || 1 ||

pramāṇaprameyasaṃśayapra(2)yojanadṛṣṭāṃtasiddhāṃtāvayavatarkanirṇayavādajalpavitaṃḍātetvābhāsachalajyātinigrahasthānīnāṃ (!) tatvajñānān niḥśreyasādhigama i(3)ti nyāyasyādimaṃ sūtraṃ || (fol. 1r1–3)

End

śrotragrāhyo guṇaḥ śabdaḥ | sa dvividhaḥ | dhvanir varṇaś ca | dvividho (14) pi (śabdo kāśa eva) | atra rūparasasparśaikatvaparimāne (!) pṛthakatvagurutve sāṃsiddhikadravatvasnehā (‥) nityagatā nityā (!) || anityagatā anityā (!) | etad anye gu(15)ṇā nityā nityagatā ʼpi (!) nityā eva | rūparasagaṃdhasparśasnehasāṃsiddhikadravyatvaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmabhāvanāḥ ṣoḍaśa viśeṣaguṇā | (fol. 4v13–15)

Colophon

Microfilm Details

Reel No. A 911/15

Date of Filming 16-07-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 25-05-2006

Bibliography