A 911-16 (Prathamāntārthamukhyaviśeṣavicāra)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 911/16
Title: [Prathamāntārthamukhyaviśeṣavicāra]
Dimensions: 29.2 x 9.9 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6639
Remarks: folio number uncertain;


Reel No. A 911-16 Inventory No. 54829

Title Prathamāntārthamukhyaviśeṣyakaśābdabodhavicāra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 29.0 x 10.0 cm

Folios 4

Lines per Folio 54 irregular

Foliation figures at the top both margins of recto and verso

Place of Deposit NAK

Accession No. 5/6639

Manuscript Features

Excerpts

Beginning

atredaṃ vicāryate

vidher apūrvabodhakatās (!) tu na veti tatrāpūrvakalpyam iti vā(2)dināṃ nyāyavidāṃ sā nāstīti siddhāntaḥ apūrvaṃ na kalpyaṃ kin tu vācyam iti (3) vadantaḥ prakāśakārās tu svargakāmo yajetetyādikālāntarabhāviphala(4)kāmasamabhi vyāhṛtavaidikavidher apūrvabodhakatāṃ svīkurvanti teṣām i(5)ttham āśayaṃ varṇayanti abhiyuktāḥ | (fol. 1r1–5)

End

///prathamāntārthaviśe////(4)kāśaṃ na paśyatītyādau ca////(5)tvābhānavad darśanavāñ (!) caitra///(6)raka evānvayabodha iti na ko pi (7)/// paśya mṛgo dhāvatītyādau tu gatir uktai////(8) na yuktam utyaśyāmaḥ (fol. 4?v3–8)

Colophon

iti prathamāntārthamukhyaviśeṣyaka(10)śābdabodhaprakriyā (11)(iti dik)

(12) ākhyātavāda nyāyakau(suma)granthasya śabdakhaṃḍasya (fol.  4?v9–12)

Microfilm Details

Reel No. A 911/16

Date of Filming 16-07-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 25-05-2006

Bibliography