A 911-19 Lakṣaṇasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 911/19
Title: Lakṣaṇasamuccaya
Dimensions: 32 x 11 cm x 146 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: VS 1875
Acc No.: NAK 4/1083
Remarks: subject uncertain; AN?


Reel No. A 911-19 Inventory No. 26166

Title Lakṣaṇasamuccaya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged and the first folio is missing

Size 30.0 x 11.0 cm

Folios 146

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation la. sa. and in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Harikṛṣṇa Śarmā

Date of Copying VS 1875, ŚS 1740

Place of Deposit NAK

Accession No. 4/1083

Manuscript Features

After the colophon there some stanzas have been written which are related with Purāṇa.

Excerpts

Beginning

///stas tu liṅgarūpam upāsyate | 10 |

liṅgasya darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanam |

mahārājyapradā pūjyā dhyānaṃ mokṣapradāyakam || 11 |

śatāyutāśvamedha/// (2) yajvano yat phalaṃ bhavet ||

tat phalaṃ dviguṇaṃ samyak liṅgaikasthāpanād dhruvam || 12 ||

prāsāde heyaratnādyair yat puṇyaṃ nṛpater bhavet |

tad eva ⁅tṛ⁆///(3)dyair daridrāṇām apī(ritaṃ.) | 13 |

devāsuroragaiḥ sthāpyaṃ na rūpaṃ naiva lakṣaṇam |

lakṣaṇaṃ liṅgadhāmādau (sarebhyo) vakṣyate dhunā || 14 | (fol. 2r1–3)

End

yāvac chīmānananto dharati vasumatī mūrddhadaprādiyuktāṃ

yāvat saptārṇavīyārṇavabhṛtapṛthivīmadhyago me(147r1)rur usti (!) || 

yāvac candrārkatārāgaṇamaṇibharidaṃ (!) bhrajate (!) śubhram ambhaḥ

tāvad vairocanīyā jagati ciram iyaṃ pustarūpāstu kīrttiḥ || 81 || (fol. 146v9 –147r1)

Colophon

iti (2) lakṣaṇasamuccaye pavitrāropaṇaṃ nāma dvātriṃśattamo vidhiḥ || ||

iti samvat 1875 śāke 1740 miti jyeṣṭaśudi 7 roja 5 li(3)khitaṃ harikṛṣṇaśarmaṇ⟪o⟫ā kāṣṭhamaṇḍapavāstavyaṃ (!) samāpto yaṃ ghraṃtham (!) idaṃ (!) lakṣaṇasārasamuccayaṃ (!) śubham astu bhūyāt || || || (fol. 147r1–3)

Microfilm Details

Reel No. A 911/19

Date of Filming 16-07-1984

Exposures 151

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r, 96r–96v and 125v–126r

Catalogued by BK/SG

Date 26-05-2006

Bibliography