A 911-2 Nyāyasiddhāntamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 911/2
Title: Nyāyasiddhāntamañjarī
Dimensions: 26 x 8.1 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5922
Remarks:


Reel No. A 911-2 Inventory No. 119277

Title Nyāyasiddhāntamañjarī

Author Jānakīnātha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, Available folios are: 13–24

Size 25.0 x 8.0 cm

Folios 12

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation si.maṃ. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5922

Manuscript Features

The text runs Anumānapariccheda to upamānapariccheda.

Excerpts

Beginning

athānumānan nirūpyate. |

tatrānumitikaraṇam anumānam. | anumititvaṃ ca anuminomīty anubhavasādhiko (2) jātiviśeṣaḥ | janyajñānajanyatvāvyabhicārijanyaśabdadhījanyatvavyabhicārijātimadanubhavatvaṃ vā. | pra(3)tyakṣatvavāraṇāya janyajñānajanyatvāvyabhicārīti. taddhijñānājanye (!) nitye nirvikalpake ca taddhījanyatvaṃ (4) vyabhicarati (fol. 13r1–4)

End

kiṃciddharmaviśiṣte tadvattādhīḥ sahakāriṇī. yadā laghudharmāsphura(7)ṇaṃ tadā gurudharmaviśiṣta eva sādṛśyajñānaṃ jāyate tadā tadavacchedena vācyatāgraho jāyate. paraṃtu saśramo gauraveṇa bā(8)dhād iti saṃkṣepaḥ ||   || (fol. 24v6–8)

Colophon

iti śrībhaṭṭācāryacūdāmaṇijānakīnāthakṛtāyāṃ nyāyasiddhāṃtamaṃjaryām upamānaparicchedaḥ || (fol. 24v8)

Microfilm Details

Reel No. A 911/2

Date of Filming 16-07-1984

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 16-05-2006

Bibliography