A 911-5 Padavākyaratnākara(bhaktiviveka)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 911/5
Title: Padavākyaratnākara(bhaktiviveka)
Dimensions: 32.5 x 11.8 cm x 22 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: VS 1864
Acc No.: NAK 5/5322
Remarks: b Gokulanātha; size?

Reel No. A 911/5

Inventory No. 42002

Title Bhaktiviveka

Remarks

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 31.0 x 12.0 cm

Binding Hole

Folios 22

Lines per Folio 11

Foliation figures in the upper left-hand margin under the word śrī. and in the lower right-hand margin under the word rāma. on the verso

Date of Copying SAM 1864

Place of Deposit NAK

Accession No. 5/5322

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ |

mukhyo rtho lakṣakas tasya śrutārthaṃ pratyayogyatā |
lakṣye rūḍhir vyaṃjanaṃ vā sahakārīti tāṃtrikāḥ ||

kaliṃgo riṃgatīty ādau ka(2)liṃgapadena mukhyayā vṛtyā smārito janapadaviśeṣas tasya tathāvidhā smṛtir vā karaṇaṃ tajjanitā tajjanapadanivāsipuruṣasmṛtir vyāpāraḥ (3) puruṣaviśeṣo riṃgatīty anvayabodhaḥ phalaṃ dvirepho madhuraṃ rauti dvikaḥ kūjati kānane ity atra dvirephaśabdo bahuvrīhirūḍhyā bhramaraśabdatvena dvi(4)kaśabdaḥ kākapadatvena varṇasaṃdarbhaṃ smārayaty athavā bahuvrīhyāraṃbhako dvirephādiśabdaḥ (fol. 1v1–4)

End

na hi kim idaṃ mukhaṃ galitahariṇaṃ iti vākyād api tathāvidho rthaḥ
pratītipatham ava(9)tīryya camatkarotīti pūrṇo nyāyāvirodhī bhaktivivekaḥ | rasikaiḥ kāvyamīmāṃsāprasthāne yad vivicyate | nirmmitas tatprapañcā(10)yamapārasamahārṇavaḥ (!) 1 (fol. 22r8–10)

Colophon

iti padavākyaratnākare bhaktivivekaḥ samāptaḥ ||
śrīḥ paramaṃ brahma yatpādapaṅkajadyutivaibhavam. durggo tigī(11)yate sadbhir akhaṇḍarasavaibhavā (!) 1 saṃvataḥ (!) 1864 mitī (!) vaiśāsudī (!) 11 || ❁ || (fol. 22r10–11)

Microfilm Details

Reel No. A 911/5

Date of Filming 16-07-1984

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SG

Date 17-05-2006