A 911-6 Pakṣatā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 911/6
Title: Pakṣatā
Dimensions: 32.5 x 10.2 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: ŚS 1787
Acc No.: NAK 5/7144
Remarks:


Reel No. A 911-6 Inventory No. 42430

Title Pakṣatāprakaraṇa

Author Gadādhara

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing folio is: 42

Size 32.0 x 10.0 cm

Folios 51

Lines per Folio 10–11

Foliation figures in the lower right-hand margin on the verso

Date of Copying ŚS 1787

Place of Deposit NAK

Accession No. 5/7144

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || turajāpuryai namaḥ ||

mūle vyāptipakṣadharmatayoḥ saṃgatyapradarśanena nyūnatāṃ parijīhirṣu (!) tayor ekakāryānukūlatvasaṃgatiṃ darśayan vyāptyanaṃtaraṃm (!) ityādimūlaṃm avatāra(2)yati anumitīti || anumitilakṣaṇaṃ || anumitisvarūpaṃ yad ekaṃ kāryaṃ tadanukūlatvasaṃgatyā tatprayojakatvarūpasaṃgatyā prayojakatvaṃ ca kāraṇatāvacchedakasyāpīti vyā(3)ptipakṣadharmatayo (!) viṣayatayā parāmarśaniṣṭhakāraṇatāvacchedakatvenānumityajanakatve pi na kṣatiḥ || (fol. 1v1–3)

End

atra kecit || pakṣatāyā anumityahetutvamate vi(10)nāpi vahnyādiliṃgakavanhyādyanumitīchāṃ tādṛśānumityutpatyā tādṛśānumitsāvirahaviśiṣṭapratyakṣādisāmagryabhāvasya kāratādhikyād (!) gauravaṃ | pakṣatāhetutāma(11)te tādṛśānumiter icchāniyatatayā tatrecchāyā laghīyasyā hetutayaivopapatteḥ || pakṣatāpi tatra icchivety āhuḥ  (fol. 52r9–11)

Colophon

śrīgadādharyāṃ (!) pakṣatā saṃpūrṇā ||

turajāpuryai namaḥ || ❁ || śake 1787 krodhanābde likhitaṃ (fol. 52r11)

Microfilm Details

Reel No. A 911/6

Date of Filming 16-07-1984

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 17-05-2006

Bibliography