A 911-7(2) Gadādharīsāmānyanirukti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 911/7
Title: Gadādharīsāmānyanirukti
Dimensions: 37.5 x 11.7 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6001
Remarks:


Reel No. A 911-7 MTM Inventory No.: 42436

Title Gādādharīsāmānyanirukti

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24. 5 x 10. 9 cm

Folios 10

Lines per Folio 12–13

Foliation figures in the upper left-hand margin under the abbreviation sā.kro. and in the lower right-hand margin under the word rāma on the vers

Place of Deposit NAK

Accession No. 5/600b

Manuscript Features

Excerpts

Beginning

śrīhayagrīvāya namaḥ ||

gādādharyāṃ sāmānyaniruktau vakṣyamāṇaṃ draṣṭavyaṃ | mūloktalakṣaṇānāṃ duṣṭahetulakṣaṇatve doṣeṣv ativyāptiḥ atha ca pratha(2)malakṣaṇe samūhālaṃbanaviṣayodāsīnaghaṭādivāraṇāya yathārthajñānaniṣṭhānumitipratibaṃdhakatāvacchedakaviṣayatāśrayatvaniveśāvaśyaka(3)tvena bādhādijñānapratibaṃdhakatāyā (!) prāyaśo hetuviṣayatāyā anavacchedakatvena bādhitahetāv avyāptir api dvitīyalakṣaṇasya tu yathā(4)śrutartha eva darśitabādhitahetāv avyāptir ity āha gadādharaḥ (fol. 1v1–4)

End

evaṃ ca abhāvatvāvācchinnahradatvaniṣṭhaviṣayatāśūnyatvasya abhāva(12)vān vastv abhāvavān iti bhrame ʼsatvena tadvāraṇaṃ sukaraṃ yatsaṃbaṃdhatatsaṃbaṃdheti vivakṣaṇaṃ tu ekārthasamavāyasaṃbaṃdhena /// (fol. 10v11–12)

Colophon

Microfilm Details

Reel No. A 911/7b

Date of Filming 16-07-1984

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 18-05-2006

Bibliography