A 911-8 Pakṣatādīdhitiṭippaṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 911/8
Title: Pakṣatādīdhitiṭippaṇī
Dimensions: 26.3 x 12 cm x -1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/2697
Remarks:


Reel No. A 911-8 Inventory No. 42434

Title Pakṣatādīdhitiṭippaṇī

Author Jagadīśa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, 28th and 29th folios are missing

Size 26.0 x 12.0 cm

Folios 29

Lines per Folio 13–14

Foliation figures in the upper left-hand margin under the abbreviation ja. di. ṭī. and lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 4/2697

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

anumitilakṣaṇeti anumitisvarūpaikakāryety arthaḥ ||

vyāptijñānajanyāyā anumiteḥ kim anyat kāraṇa (!) iti jijñāsayaiva (2) pakṣatānirūpaṇād iti bhāvaḥ atrānukūlatvaṃ janakajanakatāvacchedakasādhāraṇam prayojakatvamātraṃ tena vyāpter anumitihetutvābhāve pi na (3) kṣatiḥ || (fol. 1v1–3)

End

yad api siddher anumityavirodhitve parvato vahnivyāpyavān ity anumitisākṣātkāro na syāt tasyā eva bhinnaviṣayakā(10)numitisāmagrītvena pratyakṣavirodhitvāt tad api tucham (!) || parvato vahnimān vahnivyāpyavāṃś  cetyādyanumiter ivoktānumiter api asākṣā(11)tkāre pīṣṭapattau kṣativirahād ity āstāṃ vistaraḥ ||  ||

(fol. 31r9–11)

Colophon

iti jagadīśatakālaṃkāraviracitā (!) pakṣatādīdhitiṭippaṇi (!) samāptā  || śubhm (fol. 31r11)

Microfilm Details

Reel No. A 911/8

Date of Filming 16-07-1984

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 23-05-2006

Bibliography