A 911-9 Pakṣatādīdhitiṭippaṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 911/9
Title: Pakṣatādīdhitiṭippaṇī
Dimensions: 28.6 x 9.6 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6852
Remarks:


Reel No. A 911-9 Inventory No. 42432

Title Pakṣatādīdhitiṭippaṇi

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 28. 0 x 10. 0 cm

Folios 10

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation pa . ma. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/6852

Manuscript Features

Excerpts

Beginning

śriīḥ ||

upādhiṃ nirūpya pakṣatāṃ nirūpayituṃ śiṣyānām (!) avadhānāya pratijānīte vyāptyanaṃtaram iti vyāptinirūpaṇānaṃtaram ity arthaḥ kvacit tathaiva pāthaḥ pakṣadharma(2)tā pakṣadharmaḥ | [[pakṣa]]padasya śāstrakārīyaparibhāṣāviṣayatāvacchedako numitijanako dharma iti yāvat bhāvārthasyāvivakṣitatvād etena vyāptipakṣa[[ta]]yor anumityātmakai(3)kakāryānukūla[[tva]]saṃgatir iti sūcitaṃ | (fol. 1v1–3)

End

anumityuttarānumitinirvikalpakādivyakter evopanītabhānātmikāyās tu tadutpa(7)tter atiriktakalpanābhāvāt nirvikalpakādivyakter bhavatāpi svīkārad ity āstāṃ visataraḥ || (fol. 10r6–7)

Colophon

pakṣatā samāptā ||   || (fol. 10r7)

Microfilm Details

Reel No. A 911/9

Date of Filming 16-07-1984

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 24-05-2006

Bibliography