A 912-10 Samāsavāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 912/10
Title: Samāsavāda
Dimensions: 26.3 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6615
Remarks: by Rāma Bhaṭṭa; A 80/31


Reel No. A 912-10 Inventory No. 59802

Title Samāsavāda

Author Rāmabhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing 1v

Size 26.3 x 10.5 cm

Folios 7

Lines per Folio 10

Foliation figures in the upper left-hand margin under the marginal title samā

Place of Deposit NAK

Accession No. 5/6615

Manuscript Features

Excerpts

Beginning

-pīti || yat tu citrapadasya citrasvāmini gopadasya gosvāmini lakṣaṇeti vyaktavacanānām i[[ti]] nyāyena citratvena go(2)tvena ca trai (!) ekasyā eva vyakte (!) bodhaḥ āruḍha vānara ity atra kapratyayasya kattṛtvasaṃbandhini (!) vārapadasya vārasaṃbaṃdhini (3) lakṣaṇāya ktetyādi (!) eka deśepi kṛtā  ‥ haṇasyānvayabodhaa (!) iti tatra || (fol. 2r1–3)

End

kuṃbhakāraṃ kṣīpāyī kharśagaśāyīty (!) ādāv upapadasamāse tu (10) kubhādi (!) saṃgaśāyī (!) tyādāvupapada (!) samāse tu kubhādipavātilakṣaṇāyāḥ (!) kuṃbhavisūyaka kṣīrakarmaka khaṭvādhikaraṇādibodhakāni dhātvarthanāmārthayor bhedenānva(11)yasyāvyutpannatvāt ○ vyutpatteś ca sakode (!) śaktyā ca kubhādiviṣayakabodhavādilakṣaṇāyā (!) thuvartirthavatīti (!) śaṃkṣapa (!) (fol. 8v9–11)

Colophon

iti hopādhya rāmabhaṭaviracitaḥ samāsaṃvāda (!) samāpat (!) || śubham || (fol.8v11)

Microfilm Details

Reel No. A 912/10

Date of Filming 16-07-1984

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 04-04-2006

Bibliography