A 912-16 Siddhāntamuktāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 912/16
Title: [Bhāṣāpariccheda]
Dimensions: 22.7 x 10.1 cm x 78 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nyāya
Date: NS 848
Acc No.: NAK 5/5630
Remarks:

Reel No. A 912/16

Inventory No. 119448

Title Siddhāntamuktāvalī

Remarks

Author Viśvanāthasiddhāntapañcānanabhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 22.7 x 10.1 cm

Binding Hole

Folios 78

Lines per Folio 9

Foliation figures in the middle right-hand margin and marginal title mu. is in the lower right-hand margin of the verso

Date of Copying SAM 1843

Place of Deposit NAK

Accession No. 5/5630

Manuscript Features

On the exposure 2 is written:

siddhāntamuktāvalī
saṃ 949 bhādrapadaśukladvitīyā ādityavāra śrīsurapati umājuyā kathva seṅā saṃphuri |
viśveśo janakam (!) umā ca jananīgaṅgā ca māṭṛṣvasā
...
After the colophon is written:

rokāmnāyebhakaṃ,<ref>roka = loka, āmnāya, ibha, ka 1843</ref> yāte bde vare smin tapasye,
māse nīle supakṣe
tithyāṃ kṛśāṇor budhe hni |

rucyāṃ muktāvaliṃ
prajñādāṃ lilekhāśvasau tāṃ,
śrīgaurīśaṅkaro
bhūdevo gurau bhaktiyuktaḥ ||

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya ||    ||

cūḍāmaṇikṛtavidhur valayīkṛtavāśukiḥ
bhavo bhavatu bhavyāya lī(2)lātāṇḍavapaṇḍita ||

nijanirmmitakārikāvalīm
atisaṃkṣiptacirantanoktibhiḥ |
viśadīkara(3)vāṇikautukān
nanu rājīvadayāvaśaṃvadaḥ || (fol. 1v1–3)

End

itthañ ca dvayor api buddhyor na bhramatvam iti, nanu sajā(2)tīye soyam iti pratyabhijñā kutra dṛṣṭā ity ata āha,

tad eveti, yad auṣadham anyena kṛtaṃ tad evauṣa(3)dha mayā pi kṛtam ity ādidarśanād iti bhāvaḥ ||    ||    || (fol. 78v1–3)

Colophon

iti śrīmahāmahopādhyāyavidyā(4)nivāsabhaṭṭācāryaputramahāmahopādhyāyaśrīyutaviśvanāthasiddhāntapañcānanabhaṭṭācāryya(5)viracitā siddhāntamuktāvalī samāptā ||    ||    ||(fol. 78v3–5)

Microfilm Details

Reel No. A 912/16

Date of Filming 17-07-1984

Exposures 84

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3,

Catalogued by MS/SG

Date 05-04-2006


<references/>