A 912-2 Vādasudhākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 912/2
Title: Vādasudhākara
Dimensions: 33 x 13 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/3869
Remarks:


Reel No. A 912-2 Inventory No. 83613

Title Vādasudhākara

Author Kṛṣṇamitrācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 13.5 x 34.2 cm

Folios 11

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word śiva

Place of Deposit NAK

Accession No. 5/3869

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śābde [bra]hmaṇi niṣṭaṇātaḥ paraṃbrahmādhigacchati ||

iti vāsalpavān (!) viśva tad rūpaṃ pāta (!) mādha⟨ḥ⟩vaḥ (!) || 1 ||

kolāhalo tra kudhiyāṃ tamasy ū(2)ho vivekināṃ ||

kalidoṣo (!) ramānātha dāsam īṣṭe na vekṣitum || 2 || 

ākhyātasya dhūtau (!) śaktir na tu kartari vṛttyāśrayatvam eva hi

katṛtvaṃ (!)tac ca (kṛtirūpaṃ) ity anatna kṛ(3)tīnāṃ śakyatāvachedakatve (!) gauravād iti tārkikāḥ (fol. 1v1–3)

End

asādhuśabdānāṃ tv ānaṃtyān na śaktatvaṃ arthabodhas tu sādhusmaraṇadvā(8)rā avyutpannānāṃ tu śaktibhramād bodhaḥ anye tv āhuḥ bodhakatārūpāśaktir apabhraṃśeṣvapi durvārai veti || || (fol. 11r7–8)

Colophon

iti śrīmadevīdattātmajarāmasevakṛtanudbhavakṛ(9)ṣṇamitrācāryakṛtto (!) vādasudhākaraḥ samāptaḥ || || śubham astu || (fol. 11r8–9)

Microfilm Details

Reel No. A 912/2

Date of Filming 16-07-1984

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 03-04-2006

Bibliography