A 913-1 Siddhāntamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 913/1
Title: Siddhāntamañjarī
Dimensions: 25 x 5 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5609
Remarks:


Reel No. A 913-1 Inventory No. 64616

Title Siddhāntamñjarī

Author Cūḍāmaṇibhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, missing fols. 1v–2v

Size 25.0 x 5.0 cm

Folios 37

Lines per Folio 8

Foliation figures on the verso, in the upper left-and margin under the marginal title rāma mañjarī. and in the lower right-hand margin under the word kṛṣṇa

Place of Deposit NAK

Accession No. 5/5609

Manuscript Features

fol. 38r misplaced on the 38v

Excerpts

Beginning

ghaṭatvaviśiṣṭa smaraṇam eva tatra kāraṇaṃ | na ca viśeṣaṇa jñānaṃ vinā tad eva viśiṣṭajñānaṃ kim iti vācyaṃ | viśiṣṭānubhave hi viśeṣaṇajñānaṃ kāraṇaṃ | na tu smaraṇe pi (2) tena vināpy upapatteḥ | (fol. 3r1–2)

End

saṃnihitaṃ yatra rajataṃ tatra saṃyuktasamavāyasyā ’nyatra jñānasya saṃni(1)karṣasya satvāt | jñānasya saṃnikarṣatve kiṃ mānam iti cet | rajatatvaprakārakapratyakṣam ity avehi | tatraiva kiṃ mānam iti cet prakārikāpravṛttir i(2)ti saṃkṣepaḥ || ||(fol. 39v6–40r2)

Colophon

iti śrībhaṭṭācāryacūḍāmaṇiviracita siddhāṃtamaṃjarī samāptā || || viśveśo jayatu || || ❁ ||(fol. 40r2)

Microfilm Details

Reel No. A 913/1

Date of Filming 17-07-1984

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3,

Catalogued by MS/SG

Date 30-03-2006

Bibliography