A 913-3 Siddhāntamuktāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 913/3
Title: [Bhāṣāpariccheda]
Dimensions: 27.4 x 10.4 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1835
Remarks:

Reel No. A 913/3

Inventory No. 119454

Title Siddhāntamuktāvalī

Remarks

Author Siddhāntapañcānana Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian + Nepali paper

State incomplete, marginal damages and missing fol. 16v–17r, 24v–25r,

Size 27.4 x 10.4 cm

Binding Hole

Folios 51

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the marginal title śrīmu. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1835

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

cūḍāmaṇīkṛtavidhur valayīkṛtavāsukī (!)||
bhavo bhavatu bhavyāya līlātāṃḍavapaṃḍitaḥ || 1 ||

nijanirmitakāri(2)kāvalīm
atisaṃkṣiptaciraṃtanoktibhiḥ ||
viśadīkaraṇavāṇi kautukān
nanu rājīvadayāvaśaṃvadaḥ || 2 || (fol. 1v1–2)

End

itthaṃ cotpādavināśabuddhir bhramarūpaivetyata āha soyam iti | sājātyam iti | tatra hi pratyabhijñā(3)nasya tatsajātīyaṃ viṣayo na tu tavyaktyabhedo viṣaya uktapratītivirodhāt || itthaṃ ca dvayor api buddhyor na bhramatvam iti || nanu (4) sajātīye so yam iti pratyabhijñā kutra daṣṭetyata (!) āha tad eveti || yad auṣadhaṃ mayā kṛtaṃ tad evauṣadham anyenāpi kṛtam ity ā(5)didarśanād iti bhāvaḥ || (fol. 52r2–5)

Colophon

|| iti śrīyuta mahāmahopādhyāyasiddhāṃtapaṃcānanabhaṭṭācāryakṛtā siddhāṃtamuktāvalī saṃpūrṇā ||    || samāptam ||    ||    ||    ||    || śubham astu sarvadā || (fol. 52r5–6)

Microfilm Details

Reel No. A 913/3

Date of Filming 17-07-1984

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fol. 51v–52r

Catalogued by MS/SG

Date 30-03-2006