A 913-5 Siddhāntamuktāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 913/5
Title: [Bhāṣāpariccheda]
Dimensions: 23 x 10.5 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1852
Remarks:

Reel No. A 913/5

Inventory No. 119457

Title Siddhāntamuktāvalī

Remarks

Author Viśvanāthapaṃcānana Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing 1v

Size 23.0 x 10.0 cm

Binding Hole

Folios 39

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the marginal title si.mu.va. and in the lower right-hand margin under the word śivaḥ

Scribe Śrīlāla-ratnākara [Ratnākaralāla]

Date of Copying ŚS 1744

Place of Copying kāśī

Place of Deposit NAK

Accession No. 4/1852

Manuscript Features

Excerpts

Beginning

-tasiddhivighnātyantābhāvovāstīti na vyabhicāra ity āhuḥ ||    || saṃsāreti | saṃsāra eva mahīruho vṛkṣas taysa bījāya nimittakāraṇāyety arthaḥ || etena iśvare (2) pramāṇam api darśitam || tathā hi | kṣityaṃkurādikaṃ sakarttṛkaṃ kāryatvāt ghaṭādivat | yathā ghaṭādikāryaṃ kartṛjanyaṃ tathā kṣityaṃkurādikam api || na (3) ca tatkarttakatvam asmad ādīnāṃ sambhavati | atas tatkartṛtveneśvarasiddhiḥ || (fol. 2r1–3)

End

soyam iti | sājātyam iti | tatra hi (6) pratyabhijñānasya tatsajātīyatvaṃ viṣayo na tu tad vyaktyabhedo viṣaya uktapratītivirodhāt || itthaṃ dvayor api buddhyor na bhramatvam iti || nanu sa(7)jātīye so yam iti pratyabhijñā kutra daṣṭetyata āha tad evauṣadhaṃ ity ādau sajātīye pi darśanāt || 67 ||
tadeveti yad auṣadhaṃ mayā kṛtaṃ (8) tadevauṣadhaṃ anyenāpi kṛtam ityādidarśanād iti bhāvaḥ ||    ||(fol. 40r5–8)

Colophon

iti śrīmanmahāmahopādhyāyaśrīvidyānivāsabhaṭṭācāryātma(9)jaśrīviśvanātha paṃcānanabhaṭṭācāryaviracitā siddhāntamuktāvalī sampūrṇṇā ||    ||

kīlālākaravedasaīṃdhavarasābhis sammite śākake
(10) māsīṣe ghaṭage vivasvatisitai bhāsye tithau bhārgave ||
śrīviśveśvarapattene samalikhan muktāvalī pustakaṃ
tūrṇaṃ śrīgurupādapadmamadhupaḥ śrī(11)lālaratnākaraḥ || 1 || (fol. 40r8–11)

Microfilm Details

Reel No. A 913/5

Date of Filming 29-07-1984

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3

Catalogued by MS/SG

Date 30-03-2006