A 913-6 Siddhāntamuktvālī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 913/6
Title: [Bhāṣāpariccheda]
Dimensions: 24.5 x 10.6 cm x 62 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: VS 1843
Acc No.: NAK 5/5627
Remarks:

Reel No. A 913/6

Inventory No. 119449

Title Siddhāntamuktvālī

Remarks

Author Viśvanāthapaṃcānana Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 24.5 x 10.6 cm

Binding Hole

Folios 62

Lines per Folio 9

Foliation figures ion the verso, in th eupper left-hand margin under the marginal title and in th elower right-hand margin under the word

Date of Copying VS 1843

Place of Deposit NAK

Accession No. 5/5627

Manuscript Features

On the exposure 3 is writtn siddhāṃtamuktāvalīpustaka prāraṃbhaḥ ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||    ||

cūḍāmaṇīkṛtavidhur valayīkṛtavāsukiḥ ||
bhavo bhavatu bhavyāya līlātāṃḍavapaṃḍitaḥ 1

nijanirmita(2)kārikāvalīm
atisaṃkṣiptaciraṃtanoktibhiḥ ||
viśadīkaravāṇi kautukān
nanu rājīvadayāvaśaṃvadaḥ || 2 || (fol. 1v1–2)

End

sā(1)jātyam iti || tatra hi pratyādibhijñānasya (!) tatsajātīyatvaṃ viṣayo na tu tadvyaktyaviṣaya viṣaya [|] uktapratītivirodhāt itthaṃ ca dva(2)yor api buddhyor na bhramatvam iti || nanu sajātīye so yam iti pratyabhijñā kutra dṛṣṭety ata āha ta⟨d⟩d eveti | yad auṣadhaṃ mayā kṛtaṃ tad evau(3)ṣadhaṃ anenāpi kṛtaṃ ityādidarśanād iti bhāvaḥ || (fol. 61v9–62r3)

Colophon

iti śrīmanmahāmahopādhyāya viśvanāthapaṃcānanabhaṭṭācāryaviraci(4)tā nyāyasiddhāṃtamuktāvalī samāptā || śrīr astu || saṃvat 1843 paukhyamāse (!) kṛṣṇapakṣe dvādaśyāṃ ravivāsare śrīḥ (fol. 62r3–4)

Microfilm Details

Reel No. A 913/6

Date of Filming none

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3

Catalogued by MS/SG

Date 30-03-2006