A 913-7 (Siddhāntamuktāvalī)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 913/7
Title: [Siddhāntamuktāvalī]
Dimensions: 24.5 x 10 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7928
Remarks:


Reel No. A 913-7 Inventory No. 64625

Title Siddhāntamuktāvalī

Author Viśvanāthapaṃcānanabhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.5.0 x 10.0 cm

Folios 26

Lines per Folio 11

Foliation figures on the verso; in the upper left-hand margin under the word śivaḥ and in th elower right-hand margin under the word śivaḥ

Place of Deposit NAK

Accession No. 5/7928

Manuscript Features

On the exposure 2 is written

... asau jīyād ekaḥ sakalaguṇahīno pi guṇavān

bahir dvāre yasya tṛṇalavasamāḥ saṃti guṇinaḥ || 2 ||

Excerpts

Beginning

śrībhagavate gaṇeśāya || ||

cūḍāmaṇīkṛtavidhur valayīkṛtavāsukiḥ |

bhavo bhavatu bhavyāya līlātāṇḍavapaṇḍitaḥ || 1 ||

nijanirmita(2)kārikā[va]līm

atisaṃkṣiptaciraṃtanoktibhiḥ |

viśadīkaravāṇikautukān

nanu rājīvadayāvaśaṃvadaḥ || 2 || (fol. *1v1–2)

End

anyathā bādhabhramasyāpy ani(11)tyadoṣatvāpatteḥ | tasmāt tatra vahnyabhāvavyāpyapāṣāṇamayatvavān iti parāmarśakāle vahnivyāpyadhūmasyā nā(12)bhāsatvaṃ bhramād anumiti pratibaṃdhamātraṃ hetus tu na duṣṭaḥ itthaṃ ca sādhyābhāvavadvṛttihetutvādikaṃ na doṣaḥ tadvat tā- (fol. 27v10–12)

Colophon

Microfilm Details

Reel No. A 913/7

Date of Filming 29-07-1984

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fol. 19v–20r

Catalogued by MS/SG

Date 31-03-2006

Bibliography