A 914-1 Kāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 914/1
Title: Kāraṇḍavyūha
Dimensions: 30.6 x 7 cm x 101 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Bauddha; Bauddha
Date: NS 773
Acc No.: NAK 1/1091
Remarks:


Reel No. A 914-1 Inventory No. 30274

Title Kāraṇḍavyūhasūtra

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.6 x 7.0 cm

Folios 101

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Illustrations pictures of some deities on the from and back wood-cover (exp. 2t and 2b)

Scribe Bajrācārya Bauddha (probably "Bauddha" is his tittle)

Date of Copying NS 773

Place of Deposit NAK

Accession No. 1/1091

Manuscript Features

There are two exposures of fols. 50v–51r.

The MS is eaten by worm, and some where the akṣaras are hardly legible.

Excerpts

Beginning

❖ oṁ namo bhagavate | āryyavalokiteśvar(āya) ||

eva⟨ṃ⟩m mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ viharati sma || jetavane anāthapiṇḍa[da]syārāme mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśataiḥ sambahulaiś ca bodhisatvai[r] mahāsatvai[r] sārddhaṃ tad yathā || vajrayā///nā ca nāma bodhisatvena mahāsatvena || jñānadarśanena ca nāma bodhisatvena mahāsatve[na] || vajrasenena ca nāma bodhisatvena mahāsatvena || (guhyaguhyena) ca nāma bodhisatvena mahāsatvena || ākāśa†gahena† ca nāmabodhisatvena mahāsatvena || anikṣiptaṣūrena(!) ca nāma bodhisatvena mahāsatvena || ratnapāṇipāṇinā ca bodhisa(tve)na mahāsatvena || (fol. 1v1–5)

End

te pratimokṣasambarasamvṛtāni bhavanti || vinayābhimukhā bhavanti || kośābhimukhā bhavanti || śikṣākuśalā bhavanti || tāni ca bhagavataḥ śikṣāpadāni bhavanti || ❁ ||

āyuṣmān ānando bhagavataḥ pādau śirasā bhiḥ (!) vanditvā prak[r]āntāḥ || ❁ ||

atha te mahāśrāvakāḥ svakasvakeṣu buddhakṣatreṣu prak[r]āntāḥ ||     ||

te ca devā nāgā yakṣā gandharvvā surā garuḍā kinnarāḥ mahoragā manuṣyāḥ amanuṣyāḥ sarvve te prak[r]āntā || ○ ||

idam avocad bhagavān āttamanās te ca bhikṣavas te ca bodhisatvāḥ mahāsatvā sā ca sarvvāvatīparṣat sadevamānuṣāsuragaruḍagandharvvaloko bhagavato bhāṣitā(!)m abhyanandann iti || ❁ || (fol. 100v5–101r4)

Colophon

āryyakāraṇḍavyūhamahāyānasūtraratnarājaṃ samāptaṃ || ○ || (❁) ||

ye dharmā hatuprabhā(!)vā

hetu[s] teṣāṃ tathāgataḥ ⟨|⟩ hy avadat

teṣāṃ ca yo norodha,

evaṃvādi(!) mahāśrava(!)ṇaḥ || (||) ❁ ||

śrī(!)yo ʼstu samvata 773 vaiśa(!)ṣaśuklapapañcamyāṃ, saṃpūrṇṇa[ṃ] likhitaṃ, śrīvajrācārya bauddhena || śrīkāraṇḍavyūhapuṣṭa(!)[[kada]]yakā yā puṣṭa(!)ka salhākvaphalaṃ saṃprāptaṃ, thva puṣṭa(!)ka nityā ca na bhucā, valikvahnā, cita bhati sindhu mudva, kundhāra, siṣāmaṇḍalasahita thvapiṃ, śrībodhivajrācāryena, śrīanurttaravajrācāryayā taṃ data viyā juro śubha || ❁ || (fol. 101r4–101v3)

Microfilm Details

Reel No. A 914/1

Date of Filming 29-07-1984

Exposures 106

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 04-03-2009

Bibliography