A 921-5(3) Aṣṭamātṛkāstuti
Manuscript culture infobox
Filmed in: A 921/5
Title: Prajñāpāramitābali
Dimensions: 21.5 x 8 cm x 36 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1032
Remarks:
Reel No. A 921/5
MTM Inventory No. 109665
Title Aṣṭamātṛkāstuti
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State complete
Size 21.5 x 8.0 cm
Binding Hole
Folios 36
Lines per Folio 6
Foliation
Place of Deposit NAK
Accession No. 4/1032
Manuscript Features
The MTM contains following texts:
- Balimālā (exps. 24t1–41b, 2t–10t, 17b–21b)
- Caturdigbhevatabali (exps. 11right–16left)
- Aṣṭamātṛkāstuti (exps. 22–23)
Excerpts
Complete transcript
❖ mātṛkāyā stuti ||
brahmāyanī, pūrvva pītābhā akāravījasaṃbhavā |
svāyu(2)dhā viṃdupātraṃ ca namas te haṃsavāhinī || 1 ||
māheśvaryyottare śukrā kakāravī(3)jasaṃbhavā |
svāyudhā viṃdupātraṃ ca namas te vṛṣavāhinī || 2 ||
kaumārī vahni (4) raktābhā cakāravijasaṃbhavā ||
svāyudhā viṃdupātraṃ ca namas te mayūrāsanī || 3 || (23t1)
vaiṣṇavī syāma naiṛtye ṭakāravījasaṃbhavā |
svāyudhā viṃdupātraṃ ca namas te garu(2)ḍāsanī || 4 ||
vārāhī yāmya raktābhā takāravījasaṃbhavā |
svāyudhā viṃdupā(3)traṃ ca namas te mahiṣāsanī || 5 ||
indrāyanī kukumābhā pakāravījasaṃbhavā |
svā(4)yudhā viṃdupātraṃ ca namas te gajavāhinī || 6 ||
cāmuṇḍā rakta vāyuvyaṃ yakāravī(5)jasaṃbhavā |
svāyudhā viṃdupātraṃ ca namas te pretavāhinī || 7 ||
mahālakṣmī śveta (6) śāne sakāravījasaṃbhavā |
svāyudhā viṃdupātraṃ ca namas te siṃhavāhinī || 8 || (exps. 22b1–23:6)
Microfilm Details
Reel No. A 921/5
Date of Filming (01-08-1984)
Exposures 42
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JM/KT
Date 28-07-2009