A 936-10 = B 24-51 Sarvadurgatisādhana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 936/10
Title: Sarvadurgatisādhana
Dimensions: 28 x 5 cm x 1 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1697
Remarks: = B 24/51

Reel No. A 936-10 = B 24/51

Inventory No. New = 63165

Title Sarvadurgatisādhana

Remarks This MS is retake of reel no. B 24/51.

Author

Subject Karmakāṇḍa (Bauddha)

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State incomplete

Size 28.0 x 5.0 cm

Binding Hole(s) 1, in the center-left

Folios 1

Lines per Page 6

Foliation figure in the left-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

Only the first folio of this text is survived.

The title of the text is determined from the invocatory verse of the text, which reads: tatsādhanaṃ pravakṣyāmi sarvvadurgatisādhanam

Excerpts

«Complete transcript»


❖ namaḥ sarvvabuddhabodhisatvebhyaḥ |

vidhūtasarvvasaṃkalpam bhāvābhāvavivarjitaṃ |

śākyasiṃhan namas kṛtvā śuddhaṃ prakṛtinirmalam ||

tatsādhanaṃ pravakṣyāmi sarvvadurgatisādhanam ||

garbhapādānusāreṇa samādhitrayam uttamam ||

prathaman tāvad yogī vijane manonukule pradeśe mṛdusukumārāsane niṣaṇṇaḥ ||

(sugandhena) ?? maṇḍalaṃ kṛtvā pañcopahāraiḥ pūjā karaṇīyā | tataḥ sarvadharmanairātmyam bhāvayitvā ātmānaṃ hūṃ?kāreṇa vajrajvālānalārkkam bhāvayet | tasya kaṇṭhe hrīḥkāreṇa padman tasyopari dalāgre akāreṇa candramaṇḍalam | tasyopari hūṁkāreṇa pañcasūcikaṃ vajraṃ | tadvajrajihvāyāṃ līnam bhavati | vajrajihveti | tena vajrajihvā bhavati | mantrajāpo kṣamo bhavet | hastadvayasya madhye sita akāreṇa candramaṇḍalam | tasyopari hūṃkāreṇa pañcasūcikavakran tad vajraṃ karamadhye līyate vajrahasto bhavati | sarvamudrābandhakṣamo bhavet | tato rakṣācakra(bhā) (fol. 1v1–6)


Microfilm Details

Reel No. A 936/9

Date of Filming 06-09-1984

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA and BK/RK

Date 03-03-2009

Bibliography