A 936-11(12) Vajravārāhīrahasyārcanavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 936/11
Title: Vajravārāhīrahasyārcanavidhi
Dimensions: 18.3 x 4 cm x 109 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 566
Acc No.: NAK 3/693
Remarks:


Reel No. A 936-11 MTM Inventory No.: 57992

Title Vajravārāhīrahasyārccanavidhi

Remarks ascribed to the Tattvajñānasaṃsiddhi

Subject Bauddha Tantra

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 18.3 x 4.0 cm

Binding Hole One in centre left

Folios 109

Lines per Folio 6

Foliation figures in middle right and letters in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/693

Manuscript Features

Text appears in exps. 59b–66b

Excerpts

«Begining: »

oṃ namaḥ vajravārāhyai ||

utpādabhaṃgarahitāṃ varadehadhārīṃ

raktaprabhāṃ viaya(!)nīṃ ca tridhāturūpāṃ |

śrīyoginīṃ guṇagaṇaiḥ samalaṃkṛtāṅgām

abhyarccayāmi satataṃ jananiṃ jinānāṃ ||

jhaṭiti śūnyatāpraveśānantaraṃ śrīvajradevīrūpaṃm ālavya(!) tadākāraṃ jagatsarvvcaṃ kariṣyāmīti kṛtaniścayaḥ || tataḥ oṃ āḥ huṃ | oṃ haḥ hoḥ hrīḥ aḥ khaṃ svāhā huṃ punaḥ pītvā śūnyatām bhāvayet || (exp. 59b1–4)

«End: »

oṃ yogaśuddhāḥ sarvvadharmmāḥ yogaśuddho ʼhaṃ || iti paṭhan kamalāvarttamudrayā paritoṣya mudropasaṃhāreṇāliṅganābhinayapūrvvakaṃ vāmānām aṅguṣthachoṭikādānapūrvvakaṃ || oṃ āḥ huṃ || oṃ vajra muri(!)ti paṭhan tac ca kramāt maṇyantarbhāvayet || tataḥ praṇidhānaṃ kṛtvā devīrūpeṇa viharet || (exp. 66t4–7)

«Colophon: »

iti tattvajñānasaṃsiddhi⟨ḥ⟩sādhanāṅgaśrīvajravārāhīrahasyārccaṇa(!)vidhiḥ samāptā(!) || || (exp. 66t7–66b1)

Microfilm Details

Reel No. A 936/11

Date of Filming 06-08-1984

Exposures 119

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 31-03-2009

Bibliography