A 936-11(16) Cittasādhanopāya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 936/11
Title: Cittasādhanopāya
Dimensions: 18.3 x 4 cm x 109 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 566
Acc No.: NAK 3/693
Remarks:


Reel No. A 936-11 MTM Inventory No.: 57996

Title Cittasādhanopāya

Subject Bauddha Tantra

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 18.3 x 4.0 cm

Binding Hole One in centre left

Folios 109

Lines per Folio 6

Foliation figures in middle right and letters in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/693

Manuscript Features

Text apears in the exps. 77–79

Excerpts

«Begining: »

oṃ namaḥ śrīvajrasattvāya ||

cittaṃ sādhayitum upāyam darśayitum āha ||

manonukūlapradeśe sukhacittaḥ san sukhāsanopaviṣṭaḥ | sattvaparyaṅgasthaḥ dakṣiṇakaropari vāmakaraṃ dattvā paryaṅke nidhāya cakṣubhyāṃ nāsāgraṃ paśya (!) | nisvāsaṃ praveśa(!) vāyu(!)nnābhau dhāraya(!) samamaṃgakurvvan naraḥ | prasāryacittaṃ samatāṃ svabhā[[va]]śuddhā ityādinā | hṛdi dvādaśasvaraveṣṭita huṃkāramoṃkāramadhye candramaṇḍalaṃ vīkṣ[y]a bhrumadhye huṃkāraṃ amṛtena sarvvāṅgāni plāvayaṃtaṃ sitaṃ dhyāyatāṃ yathoktaṃ syāt || (exp. 77t1–77b1)

«End: »

vāmakarena(!) dakṣiṇahastasya bāhuṃ badhvā | dakṣiṇahastaṃ vāmakakṣe dhārayet | cakṣur dvayaṃ nāsikāgramadhye darśayet (!) | śarīram(!) uktaṃ kṛtvā vāyu(!) rundhayet | cittaṃ nirvvikalpaṃ dhārayet || trisamāhitaś cāsmin abhyāsakṛtena yāvat saptadinā ʼbhyantare svacittaṃ niścayacihnajñāra(!)yati || tathācoktaṃ ||

nāsāgranihitekalocanayugāḥ saṃyamya jīvānilaṃ ,

jihvātālutalāvalaṃbanagatā kṛtvādharaṃ saṃyataṃ |

jñānodyotahatāndhakārapaṭalāś candrāsu śubhraṃ bu⟨d⟩dhāḥ |

śūnyaṃ sarvam anāvilaṃ jagad idaṃ paśyanti niściṃtakāḥ || (exp. 79t2–79b3)

«Colophon: »

iti prathama āraṃbhaḥ || || (exp. 79b3)

Microfilm Details

Reel No. A 936/11

Date of Filming 06-08-1984

Exposures 119

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-04-2009

Bibliography