A 936-11(18) Ekallavīrakalpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 936/11
Title: Ekallavīrakalpa
Dimensions: 18.3 x 4 cm x 109 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 566
Acc No.: NAK 3/693
Remarks:


Reel No. A 936-11 MTM Inventory No.: 57998

Title Ekallavīrakalpa

Subject Bauddha Tantra

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 18.3 x 4.0 cm

Binding Hole One in centre left

Folios 109

Lines per Folio 6

Foliation figures in middle right and letters in the middle left-hand margin of the verso

Date of Copying NS 568

Place of Deposit NAK

Accession No. 3/693

Manuscript Features

Text apears in the exps. 85b–87b

Excerpts

«Begining: »

oṃ namo lokanāthāya ||

ekallavīrakalpaṃ vyākhyāsyāmaḥ ||

kanavīrasadṛśapatrāṇi | pravālasadṛśa daṇḍāṇi(!) | ekamūlaṃ tu sa bhavet | kaṣāyatrikaṭukasvādaṃ | agre pītavarṇṇaḥ | bhagnāntakṣīraṇi(!)sritaṃ | etat oṣadhī gṛhītvā tāmbūlarasena mardayet punaḥ punaḥ | tatcūrṇaṃ ghṛtena saha kāyaśuddhi punaḥ rā(!)kṛtvā bhakṣayet dinatrayam | prathamaprayogeṇa medhāvāṃ dvivarṣā(!) varṣākṛta(!) bhavet || (exp. 85b1–5)

«End: »

vidhāna[ṃ] vyākhyāsyāmaḥ || oṃ cili2 citrāya 2 anena mantreṇa sanyāsa(!) | gandhadhūpādinā pūjayitvā grāhayet || oṃ brahmahastāya namaḥ svāhā | ōm yamahastāyanamaḥ svāhā | oṃ baruṇahastāyā namaḥ svāhā | oṃ āpaḥ hastāya namaḥ svāhā | oṃ pṛthivīhastāya namaḥ svāhā | oṃ vāyuhate(!) namaḥ svāhā | oṃ agnihaste(!) namaḥ svāhā | oṃ devamahoṣadhī ṭi(!)ṣṭha2 mā cala2 mama kāryaṃ kuru2 svāhā || utpātanamantraḥ || (exp. 87t2–87b1)

«Colophon: »

ekallavīrakalpa[ḥ] parisamāptam iti ⟨ḥ⟩ || || samvat 568 caitramāse likhitaṃ || <<raktabandhamantra>>(exp. 87b1–2)

Microfilm Details

Reel No. A 936/11

Date of Filming 06-08-1984

Exposures 119

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-04-2009

Bibliography