A 936-11(3) Akṣasūtrapratiṣṭhāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 936/11
Title: Akṣasūtrapratiṣṭhāvidhi
Dimensions: 18.3 x 4 cm x 109 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 566
Acc No.: NAK 3/693
Remarks:


Reel No. A 936-11 MTM Inventory No.: 57983

Title Akṣasūtrapratiṣṭhāvidhi

Subject Bauddha Karmakāṇḍa

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 18.3 x 4.0 cm

Binding Hole One in centre left

Folios 109

Lines per Folio 6

Foliation figures in middle right and letters in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/693

Manuscript Features

MTM is dated NS 566.

MTM contains 22+ texts.

Excerpts

«Begining: »

oṃ yasyā pādābhighātaiḥ dharaṇitalagatā[ḥ] kaṃpitā[ḥ] śeṣanāgā[ḥ],

merau yena sthitā ca hariharasahitā trāsitā devalokāḥ |

ye cānye daityavargāṃ svabhuvanakuharā kaṃpamānā pratiṣṭhā

sā devī pātu yuṣmān sakalabhayaharā māricīmāramārāḥ || ||

śaśadharakaragauraḥ krūrasaṃtāpacauraḥ

karadhṛtamṛgacarmā nirmalajñānadharmāḥ |

vikalikamatidhāraḥ prāptasaṃbodhipāraḥ

sakalabhuvananāthaḥ pātu vo lokanāthaḥ || || (fol. 1v1–5)

«End: »

pade 2 mahā+++++dvamahas ++hūṃ 3 ho 3 aḥ khaṃ svāheti mantreṇādhitiṣṭhati , te kalaśajalenābhiṣiñcet pūjayec ca ityakṣasūtrapratiṣṭhā || saṃkṣepāt tu akṣasūtre vāgvajram vibhāvya, jñānasatve naikīkṛtya taddrūpaparāvṛtyākṣasūtrākāraṃ vicintya kalaśajalenābhiṣīṃcya saṃpūjya vāgvajrahṛdayaṃ sāṣṭaśataṃ japed (fol. 7v5–7r4)

«Colophon: »

ity akṣasūtrapratiṣṭhā || || (fol. 7r4)

Microfilm Details

Reel No. A 936/11

Date of Filming 06-08-1984

Exposures 119

Used Copy Kathmandu

Type of Film positive

Remarks text appears in exp. 4–9

Catalogued by MS/RA

Date 20-03-2009

Bibliography