A 936-1 Śiṣyānugrahapratyaṅgirācakrabhāvanāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 936/1
Title: Śiṣyānugrahapratyaṅgirācakrabhāvanāvidhi
Dimensions: 26.5 x 5 cm x 9 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1697
Remarks:


Reel No. A 936-1 Inventory No. 65629

Title Śiṣyānugrahapratyaṅgirācakrabhāvanāvidhi

Subject Bauddha Darśana

Language Sanskrit

Reference SSP, p. 150a, no. 5566

Manuscript Details

Script Newari

Material Palm-leaf

State incomplete

Size 26.0 x 5.5 cm

Binding Hole One in centre-left

Folios 8

Lines per Folio 6

Foliation letters in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

MS contains the text up to the end of 8th chapter and begins 9th chapter.

On the exposure two, appears a open-ended folio possibly related to the Bauddha Text.

: ... samasta saṃkalpasaṃbhṛtaṃ kaluṣaṃ tadeśiyāmi | vidhivat mahākṛpānāṃ punaḥ sakalasaṃbuddhabodhsatvair āryair anyaiś ca anyaiś ca yatkṛtaṃ kuśalaṃ anumodya tadeva seṣaṃ samyak pariṇāmayāmi ... saṃbuddhātma samasta svabhāvabuddhyā samāśritosmyadhunāḥ +++++

Excerpts

Beginning

[[vyaśakalalākamimaṭṭāṣṭajālaparitad va saṃbodhicittamaṇḍalaṃ vibhāvya vidhineti maṃtrī syāt || ]]

❖ namaḥ śrīvajrayoginyai ||

athāto rahasyaṃ vakṣye guruvaktrānusārataḥ |

nānā sādhana siddhārthaṃ śiṣyāveśavidhim param ||

prathamaṃ tāvad ācārya śiṣyā(nudrahiṇo) śrīheruke tryakṣaracatuṣṭaya yogavān | mantrasnānaṃ kṛtvā tad anusthānātmayogarakṣārthaṃ cchauḍhikādānapūrvvakaṃ | mumbhetyādi caturmahāmantranādena sīmābandhaṃ | ṣaṭkavacamantreṇātmarakṣāṃ triviśuddhimantrarājena cittarakṣāṃ kuryāt | tadanu supariśuddhabhūmitale hastamātram maṇḍalakam upalipya raktacandanādibhiḥ ṣaṭkauḍhicakraṃ || (fol. 1v1–4)

End

likhitavyaṃ prayatnena jñānacakraṃ praveśayet ||

dhāritavyaṃ sadā kāle kaṇṭhe bāhvau †śaikhe++† ||

bhūtādibhayanāśārthaṃ dīrghā(!)māyur bhaviṣyati |

athavāsitakalaśaṃ<ref name="ftn1">pāda is unmetrical</ref> candra(!)nodakapūritaṃ ||

tatra prakṣipya sac(!)cakravidhinā †nāvayet†<ref name="ftn2">pāda is unmetrical</ref> punaḥ ||

tasya duḥkhaṃ praśāmyanti yasya vāsyeṣu saṃsthitaṃ ||

trisandhyaṃ śuklapuṣpeṇa pūjayed vidhinā sadā || || (exp. 9t2–4)

«Sub-colophon:»

iti śiṣyānugrahe homavidhiḥ saptamaḥ (exp. 9b5–6)

iti śiṣyānugrahe rakṣācakravidhir aṣṭamaḥ || 8 || athānyat saṃpravakṣyāmi ... (exp. 9t4–5)

Microfilm Details

Reel No. A 936/1

Date of Filming 05-09-1984

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 2v–3r,

Catalogued by MS/RA

Date 27-02-2009

Bibliography


<references/>