A 936-6(1) Bauddhadaśakriyāsādhana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 936/6
Title: Bauddhadaśakriyāsādhana
Dimensions: 31 x 5 cm x 6 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 7/2
Remarks:


Reel No. A 936-6 Inventory No.: 109753–109759

Title Bauddhadaśakriyāsādhana

Subject Bauddha Darśana

Language Sanskrit

Reference SSP, p. 96a, no. 2322 (Bauddhānāṃ Daśākriyāvidhānam)

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.0 x 5.0 cm

Binding Hole One in centre left

Folios 6

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1697(/2/12) = 7/2

Manuscript Features

Excerpts

Beginning

❖ oṃ namo vajrasatvāya ||

praṇamya nāthaṃ sambuddhaṃ sarvajñaṃ tribhuvodbhavaṃ ||

nirmmitam buddhabimbaanaaM niścintyadikriyākramaṃ ||

ādau tāvad †daro†tattvavidācāryeṇa ātmānaṃ sevādikrameṇa vajrasattvāmabhinirmmāya | (ghaṭitacittivariś) cintanām vidhānaṃ karttavyaṃ || tatra tāvad daśavidhakriyā utpādayitavyā || katamā daśakriyāḥ || tad uta yonisaṃsodhanaṃ || punsavana || sīmanto⟨ya⟩[n]nayanaṃ || jātakarmma || nāmakarmma | annaprāsanopanayanaṃ | cūḍākaraṇa | vratodre(!)śaḥ | samāvarttanena vratamokṣaṇaṃ | (fol. 1v1–3)

End

tad anantaraṃ indrisāṭim upanāmayet | maṅgalapūrvakeṇa || || || tato pi vāsana homaṅkārayet | vidhirayaṃ | rakṣāsūtraṃ | haritadarbha[ṃ] | dantakāṣṭ[h]a[ṃ] | tricūlapānaṃ kāñcanakalasa[ṃ] | homopakaraṇayuktena ācāryeṇa | homānantaraṃ ācārya (fol. 6v6–7)

«Sub-colophon:»

yonisaṃsodhanavidhiḥ prathamaḥ (fol. 3r2 )

puṃsavanavidhirdvitīyaḥ (fol. 3rv6)

...sīmantoyanayanavidhis tṛtīyaḥ || 〇 || (fol. 3v3)

...

daśamakriyāvidhānena vivāhenādhivāsanaṃ samāptaṃ || 〇 || (fol. 6v1)

Microfilm Details

Reel No. A 936/6

Date of Filming 06-09-1984

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-03-2009

Bibliography