A 950-50 Aijheruvarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 950/50
Title: Aijheruvarṇana
Dimensions: 48 x 11.5 cm x 1 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Nepali
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 950-50 Inventory No. 1619

Title Aijheruvarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation of herb named Aijheru, which is useful to cure kapha-pitta and energetic.

Reference rājanighaṃṭu, bhāvaprakāśa, keyadevanighaṃṭu, gaṇanighaṃṭu

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 48.0 x 11.5 cm

Folios 1

Lines per Folio 58

Scribe Udayadeva

Place of Deposit NAK

Accession No. 6/629/25

Manuscript Features

Excerpts

Beginning

aijheruko varṇana

vandākaḥ pādaparuhā śikharī tarurohiṇī

vṛkṣādanī vṛkṣaruhā kāmavṛkṣas tu śekharī ||

keśarūpā tarūruhā (!) tarusthā gandhamohinī

kāminī taruruk śyāmā drupadī rājanāmake ||

dhanvaṃtari nighaṃṭe tu vandāruḥ padmarupiṇī

saṃsmṛtā keyadeve tu jīvantī padarohiṇī ||

kāmanā nīlavarṇī ca nīlavallī jayadrumā

tathā bhāvaprakāśe tu vṛkṣabhakṣā prakīrtitāḥ

duṣṭadruhā nararuhā kāmātā candrako gaṇe || (fol. 1v1–10)

End

(3) aijharuko phula, pāta, jarā, ḍāṃṭha, pidhi(!) tāto gari sunieko ṭhāuṃmā lepa lāunu sūja harāuṃcha

(4)pipalako voṭamā umreko aijharu revati nakṣatramā uttaratira pharkera linu yasalāi hātamā bādhanāle roga lāgdaina

(5) uttarāṣāḍhā nakṣatramā kucilāko voṭamā umreko aijharukoṃ (!) jarā hātamā bāṃdhanu sthāvara viṣa, jaṃgama viṣale pīḍā gardaina

sahī udayadeva (fol. 1v51–58)

Microfilm Details

Reel No. A 950/50

Date of Filming 12-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 19-11-2003

Bibliography