A 951-14 Dhaturoko varṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/14
Title: Dhaturoko varṇana
Dimensions: 50 x 9.3 cm x 1 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 951-14 Inventory No. 19265

Title Dhaturovarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation of herb Dhaturo is useful to cure skin dieses.

Reference bhāvaprakāśa, rāja-dhanvantari-nighaṃṭu

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 50.0 x 9.3 cm

Folios 1

Lines per Folio 54

Place of Deposit NAK

Accession No. 6/629/63

Manuscript Features

Excerpts

Beginning

dhaturoko varṇana

dhatturaḥ kitavo dhūrtaḥ unmattaḥ kanakāhvayaḥ

śaṭhau mātulakaḥ śyāmo madanaḥ śiva śekharaḥ

kharjūghna kāhalāpuṣpaḥ khalaḥ kaṃṭaphūlas tathā

mohanaḥ kalabhomattaḥ śivaś ca nṛpanāmake

kanako devatā caiva kaliś ca haravallabhaḥ

madakāras tathā dhanve made turī tu mātula

taralaś ca tathā bhāve dhustūro devitāsmṛtaḥ

mahāmohīti vikhyātā phale(!) mātulaputrakaḥ (exp. 1v1–9)

End

auṣadhi prayoga

  1. dhaturoko pātako rasamā kapūra khalagari ghāumā lagāunāle bharincha
  2. dhaturoko pāta, kubirākṣako pāra, kuṭi ghāumā hālanāle kirā jhārcha, palāucha
  3. dhaturoko sarvāṃga, aṇerako pāta, sivāliko pāta, milāi korā hāḍimā hāli mukha chopi āgomā rākhanu aṅāra jasto bhayepachi jhiki pidhi aṃḍakośamā hardaṃ māliśa garnu maihnādinamā āphai ghaṭera jāncha pīḍā hudaina (exp.1:45-56)

Microfilm Details

Reel No. A 951/14

Date of Filming 14-10-19

Exposures 1

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 26-11-2003

Bibliography