A 951-29 Puṣkaramūlavarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/29
Title: Puṣkaramūlavarṇana
Dimensions: 40.2 x 12 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 951-29 Inventory No. 56501

Title Puṣkaramūlavarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation about herb named Puṣkaramūla : is useful to cure kapha, vāyu, khoki, hikkā śotha etc.

Reference Rājanghaṃṭu, gaṇanighaṃṭu, kaiyadevanighaṃṭu, dhanvaṃtarinighaṃṭu,

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 40.2 x 12.0 cm

Folios 1

Lines per Folio 51

Scribe Udayadeva

Place of Deposit NAK

Accession No. 6/629/76

Manuscript Features

Excerpts

Beginning

puṣkaramūlako varṇana

mūlaṃ puṣkaramūlañ ca puṣkaraṃ puṣkarāhvayam

padmaṃ puṣkarajaṃ bījaṃ pauṣkaraṃ padmapatrakam

kāśmīraṃ brahmatīrthañ ca kāsārir mūlapuṣkaram

tathaiva puṣkarajaṭā puṣkarāḍhyā śiphā tathā

proktaṃ rājanighaṃṭe tu śvāsāriś ca cirantanaṃ

padmatīrthaṃ vṛkṣaruhaṃ tathā puṣkarasāgaram

ciraṃ śūlaharaṃ vīraṃ samūlaṃ sukhasambhavam

sthalapadminikandaś ca dhanvantarinighaṃṭake

padmavarṇantu vāṭayāhvaṃ puṇyasāgarameva ca

sugandhikaṃ puṣkarāghnir mūlavīrañ ca keyake (exp. 1a:1–11)

End

(4) puṣkaramūla, kāphala, bhāraṃgī, suṭho pipalā inko kvāthale kaphako khoki dama chāti aṭhyāune chuṭcha

(5) suṭho, marica, pipalā, puṣkaramūla dākha, triphalā kacūra, citu inko cūrṇa samabhāga li maha telamā milāi cāṭnu kaphako khoki dūra huncha

shī udayadeva (exp.1a:47–51)

Colophon

Microfilm Details

Reel No. A 951/29

Date of Filming 14-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 27-11-2003

Bibliography