A 952-2 Pathyāpathyavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 952/2
Title: Pathyāpathyavidhi
Dimensions: 29 x 12.3 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/724
Remarks:


Reel No. A 952-2 Inventory No. 52726

Title Pathyāpathyavidhi

Remarks

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, folio 1 is missing.

Size 29.0 x 12.3 cm

Folios 27

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the abbreviation pa.pa. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/724

Manuscript Features

Excerpts

Beginning

///

yataḥ samastarogeṣu prāyaḥ śreṣṭhatamo (!) jvaraḥ

atas tasyaiva prathamaṃ pathyāpathyaṃ vadāmy ahaṃ 10

atha jvarasannipāta(2)yoḥ

vamanaṃ laṃghanaṃ kāle yavāgūḥ svedanācica (!)

kaṭutiktarasaiś caiva pācanaṃ taruṇajvare 11

sannipāte tv idaṃ (3) sarvaṃ kuryād āmakaphāpahaṃ

avaleho ñjanaṃ nasyaṃ gaṇḍūṣāś ca rasakriyā 12

pādayo (!) hastaryo (!) mūle kaṇṭhakū(4)pe ca gaṇḍayoḥ

svede bhraṣṭakulatthānāṃ cūrṇagharṣaṇam ācaret 13  (fol.2r1–4)

End

hemacūrṇāni vargo yaṃ (7) yathāvasthaṃ yathāvidhi

viṣarogeṣu sarveṣu prayoktavyo vijānatā

krodhaṃ viruddhāśanakaṃ vyavāya (!)

tāmbūla(8)m āyāsam api pravātaṃ

amlaṃ ca sarvaṃ lavaṇaṃ ca sarvaṃ

svedaṃ ca nānāvidham ātapāni

nidrābhayaṃ dhūmaka(9)ṭukṣudhā (!) ca

viṣāturo naiva bhajet kadācit  (fol.28v6–9)

Colophon

iti viṣaroge pathyāpathyavidhiḥ samāptāḥ (!) (fol.28v9)

Microfilm Details

Reel No. A 952/2

Date of Filming 17-10-1984

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/BK

Date 29-12-2005

Bibliography