A 952-6 Bhāvaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 952/6
Title: Bhāvaprakāśa
Dimensions: 28.5 x 17 cm x 453 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: NS 982
Acc No.: NAK 6/1358
Remarks:


Reel No. A 952-6 MTM Inventory No.: 10982

Title Bhāvaprakāśa

Author Bhāva Miśra

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, fol. 82 is missing

Size 28.8 x 17.0 cm

Folios 449

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation bhā. pra. and in the lower right-hand margin under the word guruḥ on the verso

Scribe Maheśvarānanda

Date of Copying VS 1919 ŚS 1784 NS 982

Place of Copying Lalitapura

Place of Deposit NAK

Accession No. 6/1358

Manuscript Features

This text has been divided into three Khandas and new foliation starts in each Khanda.

The text has been copied in different dates.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

gajamukham amarapravaraṃ

siddhikaraṃ vighnahartāraṃ ||

gurum avagamanapradam

iṣṭakarīm Iṣṭadevatāṃ va(2)nde 1

āyurvedāgamanaṃ krameṇa

yenābhava[[d]] bhūmau ||

prathamaṃ likhāmi tam ahaṃ

nānātaṃtrāṇi saṃdṛśya || 2 ||   ||

(3) āyurvedasya lakṣaṇam āha ||  ||

āyur hitānnita (!) vyādhir nidānaṃ śamanaṃ tathā ||

vidyate yatra vidvadbhiḥ sa āyurveda u(4)cyate || 3 || (fol.1v1–4)

End

mākṣikeṇa tu gākṣīr yā pippalyā lavaṇena ca

(13) triphalā sitayā vāpi yuktā siddharasāyanaṃ

na kevalaṃ dīrgham ihāpuras tu te

rasāyanaṃ yo vividhaṃ niṣevate

(4r1) gati (!) sa devarṣiniṣevitāṃ śubhāṃ

prapadyate brahma tathaiva cākṣayaṃ

iti rasāyanavidhiḥ samātaḥ

yāvad vyomani viṃ(2)vam eṣa ramaṇer (!) viṃdoś ca viṃdyotate (!)

yāvat sv[[pta]]payodhayaḥ sanirayas (!) tiṣṭhaṃti pṛṣṭhe bhuvaḥ

yābad vāvanimaṃḍalaṃ phaṇipater ā(3)ste phaṇāmaṃḍale

tāvat sadbhiṣaya (!) sphuṭaṃtu parito bhāvaprakāśa (!) śubhaṃ

ity aṣṭamaprakaraṇam (fol.4r12–4v3)

Sub-colophon

iti śrīmiśralaṭakatanayaśrīmanmiśrabhāvaviracite bhāvaprakāśe ṣaṣṭhaprakaraṇaṃ ||  || iti pratha(2)makhaṃḍasamāptaṃ ||   || śubham astu sarvadā maṃgalaṃ bhūyāt ||  || svasti śrīsamvat 1918 sāla miti māghaśukla 5 ro(3)ja 4 etad dine likhitaṃ lalitāpūrīmahāboddhopāśakaśrīmaheśvarānaṃdena śubham ||  || śubham ||  ❁ ❁ (fol. 178v1–3)

iti bhāvaprakāśe jvarādivyā(7)dhisanidhānacikitsāprakaraṇaṃ samāptam iti madhyamakhaṃḍasaṃpūrṇam śubham (8) svasti śrīsamvat 1919 śrīśāke samvat 1784 nepālasamvat 982 sāla miti vaiśāṣakṛṣṇa-amā(9)vāsyā. roja 2 etad dine likhitaṃ lalipūrī śrīmahāboddhopāśakaśrīmaheśvarānaṃdena śubham śubha (fol. 268v6–9)

Colophon

iti śrī(4)miśralaṭakatatanayaśrīmanmiśrabhāvaprakāśaḥ saṃpūṛṇam (!) śubham śubham astu sarvadā maṃgalaṃ bhūyāt || (fol. 4v3–4)

Microfilm Details

Reel No. A 952/6a

Date of Filming 17-10-1984

Exposures 468

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 29v–31r, 91v–92r 161v–162r and three exposures of fols 26v–27r of first Khaṇḍa similarly two exposures of fols16v–17r, 40v–41r, 70v–71r, 76v–77r, 88v–89r, 211v–212r, 218v–219r, 222v–223r, 224v–225r, 233v–234r, 265v–266r and three exposures of fols. 73v–74r of second Khaṇḍa

Catalogued by BK/SG

Date 02-01-2006

Bibliography