A 952-7 Bhāvaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 952/7
Title: Bhāvaprakāśa
Dimensions: 30.5 x 14 cm x 358 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/723
Remarks:


Reel No. A 952-7 Inventory No. 10980

Title Bhāvaprakāśadvitīyādhyāya

Author Bhāva Miśra

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, fols.1–4, 277v–278r are missing

Size 31.0 x 13.5 cm

Folios 354

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation bhā. pra. dvi. and in the lower right-hand margin under the word guruḥ on the verso

Date of Copying NS 954

Place of Deposit NAK

Accession No. 6/723

Manuscript Features

Folio numbers 271 and 349 are not mentioned but the text is not missing and 313 appears twice but the text is not repeated.

Excerpts

Beginning

sahanaṃ jvaribhir mārutasevanaṃ ca na kāryaṃ suśrute || na pravātasevanasya sarvathā niṣiddhatvāt ato mārutasevanam apy avasthā(2)viśeṣa eva yuktaṃ ātapasevanaṃ cāvasthāviśeṣa eva gṛhītaṃ || 

laṃghināṃbuyavāgūbhir yadā doṣo na pacyate

tadā taṃ mukha(3)vairasyatṛṣṇārocakanāśanaiḥ

jvaraghnaiḥ pācanair hṛdyaiḥ kaṣāyaiḥ samupācared

ity atra laṃghanapāpācanayoḥ sphuṭa eva bhedaḥ vyāyāmo pi (4) na kāryas tasyātiniṣiddhatvāt || avasthāviśeṣe punaḥ pārśvaparivarttanādirūpaḥ so pi karttavyaḥ || (fol.5v1–4)

End

yāvad vyomani biṃbaramaṇor (!) indoś ca vidyotatet (!)

yāvat saptapa(9)yodhaya (!) sagirayaṃ (!) tiṣṭhanti pṛṣṭhe bhuvaḥ |

yāvac cāvato (!) bhāvaprakāśaṃ śubha (!) |

graṃthasyādhyāpakānāṃ jananāṃ madhye bhṛ(10)tām ādara (!) kurvvatā ca śrīśomeśādityavipraprasādād āyudīrghasaukhyam (!) astaṃ (!) bhavaṃntu (!) ||   || (fol. 360r8–10)

Colophon

iti śrīma(360v1)nmiśralaṭakatanayaśrīmanmiśrabhāvaprakāśaviracite (!) bhāvaprakāśaḥ samāptaḥ ||   || patrā 360 || (2) paṃkti 7200 akṣarasaṃkhyā 288000 ślokasaṃkhyā 9000 †dara 700 jyālātakā 13 adha li śubham† ||   ||

(3) śubhaṃ nepāla samvatsare 954 miti phālguṇakṛṣṇa 5 śaniścaravāra etaddine likhita (!) saṃpūṇam (!) ||

(4) jayaśaṃkaravaidyasyedaṃ pustakam śubham || (fol. 360v1–4)

Microfilm Details

Reel No. A 952/7

Date of Filming 17-10-1984

Exposures 367

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 22v–23r, 24v–25r, 195v–196r, 209v–210r, 249v–250r, 266v–267r, 288v–289r, 306v–307r, 308v–309r, 316v–317r and three exposures of fols. 14v–15r

Catalogued by BK/SG

Date 03-01-2006

Bibliography