A 953-1 Mādhavanidāna

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 953/1
Title: Mādhavanidāna
Dimensions: 30 x 12.4 cm x 83 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/1026
Remarks:

Reel No. A 953/1

Inventory No. 28403

Title Mādhavanidāna

Remarks

Author Mādhava

Subject Āyurveda

Language Sanskrit and Newari

Text Features explanation about various diseases and treatments with methods of making medicines.

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete and damaged

Size 30.0 x 12.4cm

Binding Hole

Folios 82 Thyasaphu

Lines per Folio 10

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 6/1026

Manuscript Features

Damaged and colophon is not found.

Excerpts

Beginning

❖ oṃ namaṃ sarvvajñāya || 3 ||

dhyātvā śivaṃ prathama tatva vicāra vaidyaṃ
caṇḍīmabhīṣṭa phaladāṃ sagaṇaṃ gaṇeśaṃ |
dhanvantarī munivaraṃ mini suśrutādī(!)
nātreya mugra tapasaṃ śirasā praṇamya ||
dhyātvādi yā dhyāvaraṇaṃ prathamatatva vicārapākaḥ
vaidya parameśvara śivatvanāṃ ||
icchāphala vido pārvatvaṃ nirvvighna yākka, gaṇapatitvaṃ, vaidyadevatā dhnvaṃ rittanvo suśrutvanāṃ ||
ādina ugratayā, ātreyaminiṇeno(!) , namaskārayā ṅāva, vātajvara, ādinaṃ samastarogayā cikitsānāṃ vyākhyāna yāṅa he || (fol. 1r1–5)

End

kṛṣṇāsphoṭāvṛtaḥ śyāmam tīvra dāha sujānvitaḥ ||
hākoṅo tānava vaṃcu gavamāṇena heyu, syāka , konapu va ||
pittavidradhi liṃgantu, raktavidradhi voḍalajusaṃ, thva raktavidradhiyā ||
|| (pṛthaktuṃ) sūyadoṣastu, kupitā gulmarupiṇaḥ ||
|| vāta pitta, śleṣma, tridoṣa jutarakta, thvatenaṃ koparapu.. (fol. 82v8–11)

Microfilm Details

Reel No. A 953/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 17-12-2003