A 953-2 Bhāvaprakāśa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 953/2
Title: Bhāvaprakāśa
Dimensions: 35 x 15.3 cm x 466 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: VS 1935
Acc No.: NAK 6/1
Remarks:


Reel No. A 953/2

Inventory No. 10981

Title Bhāvaprakāśa

Remarks

Author

Subject Āyurveda

Language Sanskrit

Text Features explanation about various deseases like vāta, pitta, kapha and medicines like leha, vaṭī, cūrṇa, taila etc.

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 34.5 x 15 cm

Binding Hole

Folios 468

Lines per Folio 10

Foliation figures in both margins of the verso with marginal title bhā. pra. ṭī

Scribe vāḍā vaida jīvan siṃha

Date of Copying samvat 1935

Place of Copying pāṭan cyāsalatola cikaṃvahīla

King raṇa uddīpa siṃha rāṇā

Place of Deposit NAK

Accession No. 6/1

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya nama ||
gajamukhamamara pravaraṃ siddhikaraṃ vighnahartāraṃm ||
gurumavagamanayanapradam iṣṭakarīm Iṣṭadevatām vande ||
āyurvedāgamanaṃ krameṇaḥ yenābhavad bhūmau
prathamaṃ likhāmi tam ahaṃ nānā tantrā saṃdṛśya ||
āyurvedasya lakṣaṇam āha ||
āyurhitāhitaṃ vyādhir nidānaṃ śamanaṃ tathā
vidyate yatra vidvadbhiḥ sa āyurveda ucyate ||    ||
āyurvedasya niruktim āha ||
anena puruṣo yasmād āyurvindati vetti caḥ(!)
tasyā munivaraureṣe āyurveda itu smṛta || (fol. 1v1–4)

End

yāvan vyomani vimvam ambaramaṇer indośca vidyotate ||
yāvat saptapayodhayaḥ sagirayaḥ stiṣṭanti(!) pṛṣṭe bhuva ||
yāvaccāvani maṇḍalaṃ phaṇipate rāstephaṇā maṇḍaleḥ(!)
tāvadsadbhiṣajaḥ paṭhantu parito bhāvaprakāśaṃ śubham ||
granthasyāsyādhyāpakāṇajjanānām madhye nṛṇāmādara kurvatāṃ ca ||
śrī someśāditya vipraprasādād āyudīrgha sokhyamāstāṃ(!) sadaiva ||
ityaṣṭamaṃ mprakaraṇam(!) ||    || iti bhāvaprakāśasya uttarakhaṇḍa samāpta ||    ||
samāptayo granthā ||    || (fol. 468v10–469r1)

Colophon

iti samvat 1935 sāla miti māgha vadī 2 roja mā liṣitam pāṭana cyāsala tola cikaṃvahīla vaṣnyā vāḍā vaida jīvanasiṃha(!) 1932 sālamā śrī mahārāja raṇauddīpa siṃha rāṇā bahādurakā kalakaṭṭā savārī huṃdā pāuṣārī jādā bhāvaprakāśako kitāp 10 rupaiñā kaṃpanīle kīni malāi vakasa bhayo so kitāp nepālī kagatamā maile sārayā; yo postaka kasaile lobhāni pāpāni nagarnu ||
yādṛśaṃ pustakaṃ dṛṣṭvā(!) tādṛṣṭaṃ(!) liṣitaṃ(!) mayā ||
yadi śuddham asuddho(!) vā mama doṣo na dīyate || (fol. 469r1–5)

Microfilm Details

Reel No. A 953/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 17-12-2003