A 953-3 Yogataraṅgiṇī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 953/3
Title: Yogataraṅgiṇī
Dimensions: 38.2 x 16.2 cm x 283 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/725
Remarks: b Trimalla Bhaṭṭa; =E 701/17-


Reel No. A 953/3 to A 954/1

Inventory No. 83273

Title Yogataraṅgiṇῑ

Remarks

Author Trimalla Bhaṭṭa

Subject Āyurveda

Language Sanskrit

Text Features explanation about various deseases and treatments with methods to make medicines.

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 36.2 x 15.5 cm

Binding Hole

Folios 287

Lines per Folio 12

Foliation figures in both margins of the verso with marginal title yo. ta.

Place of Deposit NAK

Accession No. 6/725

Manuscript Features

Excerpts

Beginning

❖ śrī gaṇeśāya namaḥ ||    || śrī dhanvaṃtaraye namaḥ ||    ||

jayati jagati janatā jayahetuḥ sakala duritatraya vāridhi setuḥ |
gaṇapaticalasutāmukhaḥ siṃdhuḥ praṇamatamanuja munidaivata baṇdhuḥ || 1 ||

kuca kalaśayayobhismaitayā sādhu siktāpura mathana suradustaṃ
phalatu phalam abhīṣṭaṃ kalpa vallo śivānaḥ ||2 || (fol. 1v1–3)

End

lokāḥ saṃtu nirāmayā pratigṛhaṃ dharmāṇI śarmāṇyapi
sphūrjaṃtu prasamaṃ sa vaṃ prati lavaṃ kurvaṃtu bhūmī surāḥ
astu svastimatī nirītirakhilā sampanna sasyāvatiḥ
śreyaḥ śroṇIjuṣo bhavaṃtu dharaṇī pālā prajāmālakāḥ
dṛdaṃtapātī na bhiṣabudhāśven manāgapīmāvalokayaṃti |
trimallabhaṭṭasya kṛti kṛtārthā tadābhadyoga taraṃgiṇīyaṃ || (fol. 286v11–287r3)

Colophon

iti śrī trimallabhaṭta grathitāyāṃ yogataraṃgiṇyāṃ sarvaroga cikitsā kathanaṃ nāmastaraṃgaḥ || ○ || (fol. 287r3–4)

Microfilm Details

Reel No. A 953/3 to A 954/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 17-12-2003