A 955-4 Rasasāgara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 955/4
Title: Rasasāgara
Dimensions: 25.5 x 13.9 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/1186
Remarks:


Reel No. A 955-4 Inventory No. 56625

Title Rasasāgara

Author Lakṣmīnātha?

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanāgari

Material Nepali paper

State complete

Size 25.5 x 13.9 cm

Folios 39

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Scribe paṃ Bhavanātha

Date of Copying ŚS 1822

Donor īśvarīprasādaupādhyāya

Place of Deposit NAK

Accession No. 6/1186

Manuscript Features

On the exposure 2 is written

śrījyotiṣī‥ ‥nāthapādhyāko ho ...

Excerpts

Beginning

svasti śrīgurur jayati ||

sāṣṭāṃga (!) natvā śrīviṣṇuṃ ⟪‥ ‥⟫[[lakṣmī]]nāthadvijaḥ sadā ||

sarvarakṣārthaṃ karotī (!) rasasāgaraśītalaṃ || 1 ||

(2) yuge yuge janāḥ sarve nānā karmeṇa (!) nīrapaḥ ||

tac cihnena gadārṇe vaiḥ (!) plāvyoddhārārtha (!) kathyate || 2 ||

nānāśāstra (!) saṃprakī(3)rṇaṃ devadevāśiṣaṃ śubhaṃ ||

vakṣyehaṃ sac cidānaṃdaṃdharmaśāstrasya varṇanam || 3 || (fol. 1v1–3)

End

vasaṃtamālatis tāmraṃ rasapaṃcāmṛtaṃ samāḥ ||

bhasmeśvareṇa bhajane grahaṇīśotha cāśu hāḥ ||

nīlotpale(1)na pānād vai ratisārādināśasaḥ (!) ||

mahā†kurvā†rasaḥ kvāthe vilvaḥ kvāthena cāśu hāḥ || (fol. 38v9–39r1)

Colophon

iti rasasāgare saptamo vilāsaḥ || (fol. 38v8)

samāpto yaṃ rasasāgaragranthaḥ ||

(2) dviṃcakṣūṣṭādaśaśākābde māsasya phālguṇātha caitra kṛṣṇa paṃcaṃmyāṃ || (3) dvidaibhaṃ ca yoga vyāgraṃ (!) bhavanā(4)thadvījaṃ kasya (!) likhito yaṃ ravidine (!) ||

kāryakāraṇa kartā ca phalasādhanahetave ||

harinam eva jāniya (!) (5) śuddhāśuddha na doṣakṛt || || (!)

haraye namaḥ || śubham astu || sarvadā || śrīviṣṇave namaḥ ||

[[rasasāgaravaidāṅgaṃ mauṣadhīvarṇanaṃ iśvaripraśāda upādhyāya pustakaṃ patrī 39]] (!) (fol. 39r1–5)

Microfilm Details

Reel No. A 955/4

Date of Filming 19-10-1984

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3,

Catalogued by MS/SG

Date 29-08-2006

Bibliography