A 963-16 Amṛtamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 963/16
Title: Amṛtamañjarī
Dimensions: 27 x 12 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1661
Remarks:


Reel No. A 963-16 Inventory No. 2716

Title Amṛtamañjarī

Author Kāśirāja

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material Paper

State Complete and undamaged

Size 27.0 x 12.0 cm

Folios 3

Lines per Folio 10-11

Foliation numérals in upper left and lower right margins of verso.

Marginal Title Aºº Maṃºº

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-1661

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīrāmāya namaḥ || ||

yo rāvaṇaṃ raṇamukhe bhuvanaikabhāraṃ

hatvā cakāra jagataḥ paramopakāraṃ ||

yam brahma cātidadhire parato ʼpi pāraṃ

tan naumi maithilasutāhṛdayaikahāraṃ || 1 ||

nālīkera(!)phaleṣu taṇḍulam atha kṣīraṃ rasāle hitaṃ

jambīrottharaso ghṛte samucitaḥ sarpis tu mocāphale ||

godhūmesu ca karkaṭīhitatayā māṃsātyaye kāñjikaṃ

nāraṃge guḍabhakṣaṇaṃ ca kathitaṃ piṇḍāluke kodravam || 2 ||

(fol.1r1-4)

End

ekaśāyī dvibhojī ca ṣaṇmūtrī tripurīṣakṛt ||

ṛtusaṃgamakāriṇ(!) yo vyādhibhir nābhibhūtaye(!) || 38 ||

atrādyapadyadvayatas tu sarvāṇyarvāṃci padyānyavidyaḥ ||

śrīkāśirājaḥ smṛtaye śiśūnām ārṣair vacobhir vicitair atānīt || 39 ||

tattanmahājīrṇavināśanetrī jīyāc cirāpāmṛtamañjarīyam ||

sa ṣaṭpadānandamayīm asanto ghuṇādravainām avadhārayantu || ||

(fol.3r11-3v3)

Colophon

iti śrīkāśirājaviracitā ʼmṛtamañjarī || || (fol.3v3)

Microfilm Details

Reel No. A 963/16

Date of Filming 02-12-084

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by S.G

Date 26-06-2003

Bibliography