A 963-19 Ajīrṇamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 963/19
Title: Ajīrṇamañjarī
Dimensions: 25 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1414
Remarks:


Reel No. A 963-19

Inventory No.: 1859

Title Ajīrṇamañjarī

Subject Āyurveda

Language Sanskrit and Nepali

Manuscript Details

Script Devnagari

Material Paper

State Complete and undamaged

Size 25 x 9.5 cm

Folios 6

Lines per Folio 9-11

Foliation numerals in upper left and lower right margins of verso.

Marginal Title Ajīºº

Scribe Gaṅgāviṣṇudvija

Date of Copying ŚS 1674 caitra śukla

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1414

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

[Ṭīkāṃśa]

śrīgaṇeśāya namaḥ ||

nālikeleti | nāriyalakī garīko pāka cāvalale athavā pipalāle garcha | ghivako pāka jamvīrādi aṃvilāle garcha | kerāko ghivale garcha |

gahuko pāka karkarīle garcha | māsuko pāka kājile garcha | uktaṃ ca |

janmatvādiśuchau bhāṇḍe sakṣaudre guḍakāṃjike |

dhānyarāśau trirātrasthaṃ sūktacūkraṃ tad ucyate |

guḍa maha dahiko kāji dhānakā bhakārībhitra 3 rātri rāṣyākā kājile |

(fol.1v1-3)

[Mūlāṃśa]

śrīgaṇeśāya namaḥ

yo rāvaṇaṃ raṇamukhe bhuvanaikabhāraṃ

hatvā cakāra jagataḥ paramopakāraṃ

yo brahmacāri vidadhe jaladheḥ supāraṃ

tan naumi maithilasutāhṛdayaikahāraṃ 1

nārikelaphaleṣu taṃḍulakaṇā(!) kṣīraṃ rasāle hitaṃ

jaṃvīrottharaso ghṛte samucitaḥ sarpis tu mocāphale

godhūmeṣu ca karkaṭī hitatamām māṃsātyaye kāṃjikaṃ

nārañge guḍabhakṣāṇaṃ samuditaṃ piṃḍāluke kodravaṃ 2

(fol.1v4-7)

End

[Mūlāṃśa]

patrāṇi puṣpāṇi phalāni yāni mūlāni purvaṃ tu mayoditāni

śākāni sarvāṇy upayāṃti pākaṃ kṣāreṇa cānyena tilodbhavena 39

trayaprakopopaśamā vāyor grīṣmādiṣu triṣu

varṣādiṣu ca pittasya kaphasya śiśirādiṣu 40

(fol.6r3-5 )

[Ṭīkāṃśa]

grīṣma ṛtumā vāyuko utpatti huṃcha, varṣā ṛtumā vāyuko vṛddhi humṃcha śaradamā vāyuko nāśa huṃcha varṣāmā pittako utpatti huṃcha saradmā pittako vṛddhi huṃcha hemaṃtamā pittako nāśa huṃcha, śiśiramā kaphako uttpati huṃcha vasaṃtamā kaphako vṛddhi huṃcha

grīṣmamā kaphako nāśa huṃcha 40

(fol.6r7-9)

Colophon

[Mūlāṃśa]

ityajīrṇamaṃjarī samāptā

śrutyagartviṃdu śāke ʼrke maitre gauridine site

gaṃgāviṣṇudvijeneyaṃ likhitājīrṇamañjarī

śubham astu (fol.6r5-6)

[Ṭīkāśa]

ityajīrṇamaṃjarībhāṣā saṃpūrṇam(!) ||

(fol.6r10)

Microfilm Details

Reel No. A 963/19

Date of Filming 02-12-084

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by S.G

Date 23-06-2003

Bibliography