A 964-10 Kośakaumudī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/10
Title: Kośakaumudī
Dimensions: 27.5 x 17 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1040
Remarks:


Reel No. A 964-10 Inventory No. 35394

Title Kośakaumudī

Remarks

Author Śaktivallabha

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State complete

Size 27.5 x 17.0 cm

Folios 19

Lines per Folio 9

Foliation figures in upper left and lower right margin of the verso under the abbreviation ko. kau. and rama

Place of Deposit NAK

Accession No. 4/1040

Manuscript Features

Index in 2 pages, this is in 17 folios

Excerpts

Beginning

śrī gaṇeśāye (!) namaḥ ||

namāmi dhanvantarim ādidevaṃ surāsurair vandita pādapadmaṃ

loke jarārugbhayamṛtyunāśaṃ dhātāram īśaṃ vividhauṣadhīnāṃ 1

triphalā

harītakī cāmalakaṃ vibhītakam iti trayaṃ

triphalā phalam ityuktaṃ tac ca jñeyaṃ phalatrikaṃ

trikaṭu

pippalī maricaṃ śuṃṭhī trayam etadvimiśritam

trikaṭūtryūṣaṇaṃ vyoṣaṃ kaṭutrikam ihocyate

trimada

mustācitraviḍaṅgāni milita strimadaḥ smṛtaḥ

cāturbhadrakaṃ

nāgarātiviṣāmustā trayametatrikārṣikam

guḍūcī saṃyutaṃ cāpi cāturbhadrakam ucyate (fol. 1v1–6)

«Ending:»

śuci haṃsodakaṃnāma nirmalaṃ malasij-jalam

taptaṃ taptāṃśu kiraṇaiḥ śītaṃ śītāṃśu raśmibhiḥ

tikta svādu kaṣāyaṃ ca kṣudhitonnaṃ bhajellaghu

śālimudgasitādhātrīpaṭolamadhujāṃgalaṃ

saudheṣu saudha dhavalāṃ candrikāṃ rajanīmukhe

svabhāvaśaityād raukṣāc ca vātakopād balakṣayāt

vidhir viśeṣāt snigdhoṣṇaḥ śiśire haimanomataḥ (fol. 17v6–8)

Colophon

ṛtucaryā śaktivallabha viracitāyāṃ kośakaumudyāṃ vyavahārakhāṇḍaḥ śubhm (!) ❁

śubham granthasaṃkhyā 432 (fol. 17v8–9)

Microfilm Details

Reel No. A 964/10

Date of Filming 02-12-1984

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 16-07-2003

Bibliography