A 964-12 Kṣemakutūhala

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/12
Title: Kṣemakutūhala
Dimensions: 25.5 x 10.2 cm x 141 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3469
Remarks:


Reel No. A 964-12 Inventory No. 35847

Title Kṣemakutūhala

Remarks

Author kṣemaśarmmā

Subject Āyurveda

Language Sanskrit

Text Features This text explains about various herbs and herbal medicines.

Manuscript Details

Script Devnagari

Material paper

State incomplete, damaged

Size 25.5 x 10.2 cm

Folios 141

Lines per Folio 5

Foliation figures and marginal title kṣe. ku.and rama is in upper left-hand and lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/3469

Manuscript Features

MS dated dhṛtyannaṣṭimite śakendrakalite varṣesvarāṃśābalau

yāte māsi dharādharendraduhitus tithyāṃ bhṛgorvvāsare ||

on the first exposure; named 17 purāṇas.

missing folio 140, 141

Excerpts

Beginning

oṃ namo vighnahartre ||

kapolatalanirmitapramadavāridhārā lasat

saḍaṃghrikula kākali kalitamaṃjukolāhalaḥ ||

girīśa tanayo guruḥ sakalasiddhivāraṃ nidhirbhinattu

duritāninaḥ satata modakādaḥ sadā || 1 ||

hṛdayabhujaviśālaḥ karāṭhamandāramālaḥ

samarabhuvikarālaḥ śociśā śobhitālaḥ ||

danujanicayakālaḥ sarvalokaikapāla

sa jayati matiśālaś chadmagopālabālaḥ || 2 ||(fol.1v1–5)

«Ending:»

piṣṭānne salilaṃ priyāluphalaje pathyāhitā māṃsaje

kṣrīraṃ gaulya bhave ca takramucitaṃ mocāphalaṃ sarpiṣi ||

nāraṃgaṃ guḍabhakṣaṇe ca kathitaṃ sasyodbhave kāṃjikaṃ

godhūmeṣu ca karkaṭī hitakarā śeṣāṇi buddhyā jayet ||

ito vaṃśādyupasaṃhāra padyāni pustakajairṇyād upekṣitāni padyāni boddhyāni sudhībhiḥ || (fol.142r1–5)

Colophon

iti śrīnaravaidya manmathātmajaḥ kṣemaśarmma vinirmmite kṣemakutūhala granthe gorasapānādikathano nāma dvādaśotsavaḥ sampūrṇaḥ || || samāptaś cāyaṃ granthaḥ || 13 || 31

dhṛtyannaṣṭimite śakendrakalite varṣesvarāṃśābalau

yāte māsi dharādharendraduhitus tithyāṃ bhṛgorvvāsare ||

graṃthaṃ kṣemakutūhalābhidhamamupakṣe ca lakṣemude śrīmannyāyaharermahīndranamitāṃ ghrāṃbhoruhasyā likhat || ||

śuddhaṃ vāśuddhaṃ vidvadbhiḥ śodhanīyaṃ yathā dṛṣṭaṃ tathaiva likhitaṃ || 1331 || (fol142v: 5–143v5)

Microfilm Details

Reel No. A 964/12

Date of Filming 02-12-1984

Exposures 142

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-07-2003

Bibliography