A 964-2(1) Upavanavinoda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/2
Title: Upavanavinoda
Dimensions: 24.5 x 10 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/192
Remarks:


Reel No. A 964-2 Inventory No. 80155

Title Upavanavinoda

Remarks This text is related with Dānaprakāśa

Subject Āyurveda

Language Sanskrit, Nepali

Text Features This text is about botanical research; including kind of water on natural water source and medical use of it.

Manuscript Details

Script Devnagari

Material paper

State Complete

Size 24.5 x 10.0 cm

Folios 38

Lines per Folio 8–9

Foliation figures in the both margin of the verso under the abbreviation u. va. vi.

Place of Deposit NAK

Accession No. 2/192

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| śrī viṣṇukā putra hunāle kevala īśvaramūrti bhayākā anaṃganāmā devatā jo chan so śarīra nabhayākā chan ta pani devatā daitya manuṣya prabhṛti saṃpūrṇa saṃsārako utpatti, sthiti; pralaya gari āphnā vaśa garirāṣchan phiri āphu bahutai jayale yukta bhai savaibhaṃdā ṭhūlā kahalāuṃchan ||1 ||

ava uprāṃta bagaicāko praśaṃsā (fol. 1v1–3)

śrīḥ ||

puṣpadhanvā vijayate naṃgenāpyakhilaṃ jagat

vaśīkṛtaṃ yena haṭhāt sa surāsura mānuṣam || 1 ||

pumsāṃ sarva sukhaikasādhanaphalāḥ saundaryya garbhodgara

krīḍālola vilāsinī janamanaḥ sphītapramodāvahāḥ

guṃjad bhṛṃga vinidra paṃkajabharas phārollasaddīrghikā

yuktāḥ saṃti gṛheṣu yasya vipulā rāmāḥ sa pṛthvīpatiḥ || 2 || (fol. 1v4–6)

«Ending:»

gokolāsthikarīṣaistiu dagdhe gartte viśodhite ||

upataṃ ca bālukāpūrṇe mūlakaṃ garttavad bhavet || 36 ||

iṣṭakacite samantāt puruṣaniṣāte ʼvaṭetarurjātaḥ ||

vāmana eva hi dhatte phalakusuma sarvakāmaphalam || 37 || (fol. 38v5–6)

Colophon

ityupavinedaścaḥ samāptaḥ || || (fol. 38v6)

mānisakā barobara bhayāko ṣāḍalakana ṣannu . tyasalāi cāraitira Iṭale bāhnu . tyasa ṣāḍalamā kohi jātako biruvākana ropanu tyo biruvā bahut bardhaina sānaimā sampūrṇa manoratha siddhagarnyā bhayākā phalapukakana phaldacha || 37 ||

iti citrīkaraṇaṃ upavanavinodaśca samāptaḥ || (fol. 38v8–10)

Microfilm Details

Reel No. A 964/2

Date of Filming 02-12-1984

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 08-07-2003

Bibliography