A 965-6 Rasasārakalpanāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 965/6
Title: Rasasārakalpanāvidhi
Dimensions: 35.6 x 12.2 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Āyurveda
Date: NS 1003
Acc No.: NAK 4/1594
Remarks:


Reel No. A 965-6


Inventory No. 50635

Title Rasasārakalpanāvidhi

Author Devānanda

Subject Āyurveda

Language Sanskrit, Newari

Manuscript Details

Script Devanāgari

Material Indian paper

State complete

Size 35.6 x 12.2 cm

Folios 19

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin of verso under the abbreviation rasa. and sāraḥ

Scribe Ānaṇdamukuṭa

Date of Copying SAM 1003

Place of Deposit NAK

Accession No. 4/1594

Manuscript Features

19v1 is written in Newari language

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrimad gaṇapati (!) vande duritakadambaprahāraka (!) vande ||

mūkopi yat kṛpāto vāgīśvara vaibhavaṃ labhate || 1 ||

rasasāram idaṃ citran nānā tantrāntarātmayaḥ ||

bālānāṃ sukhabodhāya kriyate nāti vistṛtaḥ || 2 ||

alpamātropayogitvād arucau samprapūjitaḥ ||

kṣipramāne pradāyitvād auṣadhebho rasodhikaḥ || 3 ||

rogibhyo yo rasaṃ datte śuddhipākasamanvitam ||

tulādānāśvamedhānāṃ phalaṃ prāpnoti sāsvatam || 4 ||

vidhāya rasaliṃgaṃ yo bhaktiyuktaḥ samarccayet ||

rājaṃn tritayaligānāṃ (!) pūjāphalam avāpnuyāt || 5 ||

iti rasapraśaṃsā || (fol. 1v1–5)

End

aṃḍavṛddhiṃ jayeddeta chinnāsatvamadhuplutam ||

balavarṇakāraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam ||68 || (!)

tayotsarvāmapānkolamitaṃ loharasāyanam ||

prakṣeyauṣadha me tasmin pradadyāt kolamātrakam || 69 ||

kuṣṃāṇḍaṃ tilatailaṃ ca mānaṃ rājikāṃ tathā || (!)

madyam aṃtarasaṃcaiva tyajellohasya keśavaḥ ||70 ||

iti lohamāraṇam || (fol. 19r2–4)

Colophon

iti śrī ḍaṇḍapāṇI (!) putra devānanda vaidyeṇa (!) viracitāyāṃ cikitsāsthāne rasasārakalpanā vidhir adhyāyaḥ samāptam (!) || ❁ || triambaraṃ śūnyamekagatābde jyeṣṭhe 3 site haritithau bhṛguvāsare ca || lipistviyaṃ mukuṭa ānandanena (!) || ||ślokasaṃkhyā 370 || (fol. 19r4–6)

Microfilm Details

Reel No. A 965/6

Date of Filming 06-12-1984

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-08-2003

Bibliography