A 966-2 Vīrasiṃhāvaloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 966/2
Title: Vīrasiṃhāvaloka
Dimensions: 26 x 11.2 cm x 212 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: VS 1439
Acc No.: NAK 4/2887
Remarks: b Vīrasiṃha; subj.:J?


Reel No. A 966-2 Inventory No. 106053

Title Vīrasiṃhāvaloka

Author King -Vīrasiṃha

Subject Āyurveda

Language Sanskrit

Text Features This text explains about types of jvara and making and using methods of medicines.

Manuscript Details

Script Devnāgari

Material paper

State complete

Size 26.0 x 11.2 cm

Folios 212

Lines per Folio 8

Foliation figures in the lower right-hand margin of the verso

Scribe Viśvarūpa

Date of Copying V S 1439

King Vīrasiṃha

Place of Deposit NAK

Accession No. 4/2887

Manuscript Features

after foliation 131 in two foli is added later 131ka 131kha

fol.132 miss foliated twice

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ śrīdakṣiṇāmūrttaye namaḥ

yac-cakṣur bhuvanasya divyam amalaṃ dhāyabhṛtīnāṃ paraṃ

yad brahmaika niketanaṃ ca payasāṃ bījaṃ yad ekaṃ satāṃ

satreṣvagni hutasya veda viditaṃ sthānaṃ ca yat sarvadā

tad vaḥ pātu sanātanaṃ harimahas tatva(!)prabodhodayaṃ 1

daivajñāgama dharmaśāstra nigamāyurveda dugdhodadhīnā

maṃthyasphuradātmabuddhi giriṇā viśvopakārojjvalaṃ

ālokāmṛtam ātanoti vibudhair āsevamatyadbhutaṃ

śrīmaṃtomaradevavarma tanayaḥ śrīvīrasiṃho nṛpaḥ 2

iha khalu puruṣārtha catuṣṭayāya dhīmatāṃ pravṛttiḥ

tatra ādyo dharma śarīramantareṇa n bhavati tac-ca rogarahitaṃ dharmakarmakṣayaṃ bhavatī(!) tatsarūpanirūpaṇāya taddoṣapratikarāya (!) rogāḥparigaṇyaṃte (fol.1v1–7)

End

jñātavyaṃ kuḍavād urdhvaṃ (!) yasyādiṣvitimānataḥ

dveguṇyaṃ na tulāmāna iti māna vido vidu (!)

droṇīdroṇādhakāprastha kuḍavāś ca palaṃ picuḥ ||

śāṇako māṣakaś caiva yathāpūrva caturguṇaṃ |

samyag(!) prayogo(!) sarveṣāṃ siddhimākhyāti karmaṇā ||

siddhim ākhyāti sarvaiś ca guṇair yukto bhiṣakvara (!) ||

iti miśrakādhikāra || (fol.208r6–208v2)

Colophon

iti śrīvīrasiṃhadevaviracite vīrasiṃhāvaloke graṃthe jyotiºº karmaºº vaidyaºº ukta prayogo (!) miśrakādhikāraḥ saṃpūrṇam samāptaṃ || || || || || ||

abdenaṃdahutāśavāridhinisānāthā 1439 hvayākhyānvite śrīmadvikramabhūpateś ca vibhave māse navasye site pakṣe viṣṇudine gurau saharibhiḥ śrīvīrasiṃho ʼ bhyadhār gra graṃthaṃ lokahitāya pūrvamunibhir nirdiṣṭayogaiḥ śubhe || 1 ||

devajña (!) dharmaśāstrajña vaidyakajñā parīkṣitaṃ puṣṭakaṃ (!) vīrasiṃhākhyaṃ viśvarūpo ʼlikhat sudhī || (fol.208v2–7)

Microfilm Details

Reel No. A 966/2

Date of Filming 07-12-1984

Exposures 216

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol; 21, 83,126,

Catalogued by MS/SG

Date 28-08-2003

Bibliography