A 966-3 Tāmbūlaguṇavidhi
Manuscript culture infobox
Filmed in: A 966/3
Title: Tāmbūla(guṇa and/or śodhana)vidhi
Dimensions: 28 x 8.2 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1414
Remarks:
Inventory No. A 966 - 3
Title Tāmbūlaguṇavidhi
Remarks A composite text, perhaps, interesting due to many references to other texts (esp. tantras).
Subject Āyurveda, Tantra
Language Sanskrit, partly Newari
Manuscript Details
Script Newawi
Material paper
State complete (?)
Size 28 x 8,2
Binding Hole(s) no binding holes
Folios 5
Lines per Folio 6-8
Foliation numerals in the right hand margin of the verso Place of Deposit NAK
Accession No. 1 - 1414
Manuscript Features
Excerpts
Beginning
siddhaṃ oṃ namaḥ śrīmahāgaṇeśāya |
atha tāmbūlavidhi ||
tathā ca nītiśāstre uktaṃ ||
tāmbūlaṃ katu(!) tikhna(!)madhulaṃ kṣālaṃ kakhā[[yā]]nvitaṃ(!) ||
vātaghnaṃ krimīnāsanaṃ(!) kaphaharaṃ maṃdāgnisaṃdīpanaṃ || 1 ||
vaktrasyābharaṇaṃ viśuddhikaraṇaṃ durggaṃdhadurnāsanaṃ |
tāmbūrasya(!) sakhe(!) tṛyodaśaguṇā svargge api durllabhāt ||
iti tāmbūlaguṇā || ||
thvaśilokaśuktadevabhaṭṭkeheḍhādhālā (?) ||
viṣṇuyātānīveda++ ślokaḥ ||
viṣnudharmma ||
pātālatalasaṃbhūtavadanībhojarañjanaṃ |
nānāguṇasamākīrṇṇaṃ tāmbūlaṃ deva te namaḥ ||
bhairavavaiṣaye ||
+++kulālikāmna[[ya]]tantre ||
śṛṅgārabhūṣaṇaṃ śeṣaṃ vadanojvalakārakaṃ(!) |
gṛhāna(?)bhairavaṃ murtti priyatāmbūlam uttamaṃ || ||
+++praye ||
tathā ca śaktisaṃgamatantre ||
akṣobhya uktaṃ ||
tāmbure(!) navinā devī yo mantraṃ daśadhā (ja)pet |
na siddhaṃti varārohe kalpakoṭiśatair api ||
tāmbūlasodhanamantroddhāra ||
mantra(!) cānyaṃ pravakṣyāmi (tā)mbūlaṃ sodhayet(!) sadā ||
huṃkāramātram uddiṣṭā yadi sākṣāt kuleśvarī ||
huṃkāre nimiṣamātra || (1v1-2r2)
End
jātaḥ phaṇadharasthānā ayam eva phaṇādharaḥ |
ataḥ pūgaphalasyāyaṃ mohanaprathamo rasā
ādau viṣopamaṃ pūgaṃ dvitīyaṃ bhedi(?) durjanaṃ ||
tṛtīyādi ca pātavyaṃ sudhātulyaṃ rasāyanaṃ ||
atyantabhakṣaṇāc cheṣapittaraktā nilāmayā ||
dehadṛk keśadantāgni śrotravarṇṇabalakṣayā ||
elākarpūla(!)karkkolakātīphalalavaṅgakai(!) ||
ebhi(!) yuktaṃ tu tāmbūlaṃ śastam eṣāṃ guṇonvitaṃ || || (5v5-8)
Colophon
iti [[śu]]śrutamahāgraṃthe tāmbūlaguṇavidhisamāptaṃ(!) || śubham astu || ||
A selection of topics announced in the text
atha tāmbūlavidhānaṃ || (2v2)
atha tāmbūladhyānaṃ || (2v4)
nepālabhāsanakhaṃdhāya(!) || (3r2)
A selection of cited texts
iti mahākālasaṃhitāvacanāt || (2v3)
iti nāradītatantre || (2v5)
iti tripurāsāre || (3r2)
Microfilm Details
Reel No. A 966 - 3
Date of Filming 7.12.1984
Exposures 7
Used Copy Berlin
Type of Film positive
Remarks
Catalogued by AK
Date 14:55, 27 January 2012 (UTC)
Bibliography