A 966-3 Tāmbūlaguṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 966/3
Title: Tāmbūla(guṇa and/or śodhana)vidhi
Dimensions: 28 x 8.2 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1414
Remarks:


Inventory No. A 966 - 3

Title Tāmbūlaguṇavidhi

Remarks A composite text, perhaps, interesting due to many references to other texts (esp. tantras).

Subject Āyurveda, Tantra

Language Sanskrit, partly Newari

Manuscript Details

Script Newawi

Material paper

State complete (?)

Size 28 x 8,2

Binding Hole(s) no binding holes

Folios 5

Lines per Folio 6-8

Foliation numerals in the right hand margin of the verso Place of Deposit NAK

Accession No. 1 - 1414

Manuscript Features

Excerpts

Beginning

siddhaṃ oṃ namaḥ śrīmahāgaṇeśāya |

atha tāmbūlavidhi ||
tathā ca nītiśāstre uktaṃ ||
tāmbūlaṃ katu(!) tikhna(!)madhulaṃ kṣālaṃ kakhā[[yā]]nvitaṃ(!) ||
vātaghnaṃ krimīnāsanaṃ(!) kaphaharaṃ maṃdāgnisaṃdīpanaṃ || 1 ||
vaktrasyābharaṇaṃ viśuddhikaraṇaṃ durggaṃdhadurnāsanaṃ |
tāmbūrasya(!) sakhe(!) tṛyodaśaguṇā svargge api durllabhāt ||
iti tāmbūlaguṇā || ||
thvaśilokaśuktadevabhaṭṭkeheḍhādhālā (?) ||
viṣṇuyātānīveda++ ślokaḥ ||
viṣnudharmma ||
pātālatalasaṃbhūtavadanībhojarañjanaṃ |
nānāguṇasamākīrṇṇaṃ tāmbūlaṃ deva te namaḥ ||
bhairavavaiṣaye ||
+++kulālikāmna[[ya]]tantre ||
śṛṅgārabhūṣaṇaṃ śeṣaṃ vadanojvalakārakaṃ(!) |
gṛhāna(?)bhairavaṃ murtti priyatāmbūlam uttamaṃ || ||
+++praye ||
tathā ca śaktisaṃgamatantre ||
akṣobhya uktaṃ ||
tāmbure(!) navinā devī yo mantraṃ daśadhā (ja)pet |
na siddhaṃti varārohe kalpakoṭiśatair api ||
tāmbūlasodhanamantroddhāra ||
mantra(!) cānyaṃ pravakṣyāmi (tā)mbūlaṃ sodhayet(!) sadā ||
huṃkāramātram uddiṣṭā yadi sākṣāt kuleśvarī ||
huṃkāre nimiṣamātra || (1v1-2r2)

End

jātaḥ phaṇadharasthānā ayam eva phaṇādharaḥ |
ataḥ pūgaphalasyāyaṃ mohanaprathamo rasā
ādau viṣopamaṃ pūgaṃ dvitīyaṃ bhedi(?) durjanaṃ ||
tṛtīyādi ca pātavyaṃ sudhātulyaṃ rasāyanaṃ ||
atyantabhakṣaṇāc cheṣapittaraktā nilāmayā ||
dehadṛk keśadantāgni śrotravarṇṇabalakṣayā ||
elākarpūla(!)karkkolakātīphalalavaṅgakai(!) ||
ebhi(!) yuktaṃ tu tāmbūlaṃ śastam eṣāṃ guṇonvitaṃ || || (5v5-8)

Colophon

iti [[śu]]śrutamahāgraṃthe tāmbūlaguṇavidhisamāptaṃ(!) || śubham astu || ||

A selection of topics announced in the text

atha tāmbūlavidhānaṃ || (2v2)
atha tāmbūladhyānaṃ || (2v4)
nepālabhāsanakhaṃdhāya(!) || (3r2)

A selection of cited texts

iti mahākālasaṃhitāvacanāt || (2v3)
iti nāradītatantre || (2v5)
iti tripurāsāre || (3r2)


Microfilm Details

Reel No. A 966 - 3

Date of Filming 7.12.1984

Exposures 7

Used Copy Berlin

Type of Film positive

Remarks

Catalogued by AK

Date 14:55, 27 January 2012 (UTC)

Bibliography