A 966-8 Śālihotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 966/8
Title: Śālihotra
Dimensions: 28 x 8.5 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/48
Remarks: folio number uncertain;


Reel No. A 966-8 Inventory No. 59588

Title Śālihotra

Remarks fol.1-20 [śālihotrabhāṣā] \ fol.1-4 [ śālihotrasyamataṃ ]

Author Śālihotra

Subject Aśvāyurveda

Language Sanskrit, Nepali

Text Features Explanation of all about horse including its casts, sign and treatments.

Manuscript Details

Script Devanagari

Material thyasaphu

State complete

Size 21.5 x 9.0 cm

Folios 30

Lines per Folio 6

Foliation figures in the left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/48

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha śālihotra liṣyate (!) || ||

jayati pāṃḍavanātho dharmenidhi yudhiṣṭhiraḥ ||

nṛpati praṇipatyaṃ ca nivadaturaṃga svāmino jayatvarkaḥ || 1 || (!)

asyārthaḥ dharmako nidhi yuḍhiṣṭhiraḥ pāṃḍavanātha namaskāra gari tathā aruṇa devatā namaskāra gari ghorāko(!) svāmi sūrya namaskāra gari śālihotra kahanu ||

paribodhaṃ tathā cihnaṃ piṃḍa pādādi bheṣajaṃ ||

aśvānāṃ ca gajānāṃ ca śālihotra cikitsakaṃ || (exp.1a:1–6)

End

jo ghoro (!) pachisara aghi na dhāva tasko upāya ekāīsa goṭā kukurmāṣā guḍabhitra ghālanu (!) oṃ Ghana Ghana paca paca ṭhaḥ ṭhaḥ svāhā es maṃtrale aṣṭottara saya vera maṃtrikana ṣuvāunu tava ghoro hiṃḍa dhāva ghorāko (!) ākhā phulo parata ghorākā choḍyāko thopo vākriko mut ekāis vera aṃsanagarnu tava phulo jā || || (exp.33b:2–6)

Colophon

iti śālihotrasya mataṃ saṃkṣepato samāptam || śubhaṃ bhūyāt || || śrīsūryāya namaḥ | (exp.33b6–7)

Microfilm Details

Reel No. A 966/8

Date of Filming 11-12-1984

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks [ Author- maharaja vikrama noted on film card is not available in Reel]

Catalogued by MS/SG

Date 13-11-2003

Bibliography