A 978-21(3) Devībhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/21
Title: Devībhāgavatapurāṇa
Dimensions: 16.5 x 12 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: VS 1977
Acc No.: NAK 4/865
Remarks:


Reel No. A 978-21 Inventory No. 113131

Title Devībhāgavatapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali bound paper

State incomplete

Size 16.5 x 12.0 cm

Binding Hole none

Folios 14

Lines per Folio 7–11

Scribe Buddhimohana

Date of Copying SAM 1977

Place of Deposit NAK

Accession No. 4/865

Manuscript Features

The manuscript contains the 1st to the 5th adhyāya of the 12th skanda of the text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ❁ ||

atha gāyatrīpañcāṅga prārambha || ❁ ||

śrīnārada uvāca || ❁ ||

sadācāravidhirddeva bhavatā varṇita (!) prabho ||

tasyāpy atulamāhātmyaṃ sarvapāpavināśanam || 1 ||

śrutaṃ bhavanmukhāṃbhojacyutaṃ devīkathāsmṛtam ||

vratāni yāni coktāni cāndrāyaṇamukhāni te || 2 || (exp. 3t1–6)

End

yatra kutra jale magnaḥ sandhyāmajjanajaṃ phalam ||

labhate nātra saṃdeha satyaṃ satyaṃ ca nārada || 28 ||

śṛṇuyād yopi tad bhaktyā sa tu pāpāt pramucyate ||

pīyūśāṣadṛśaṃ (!) vākyaṃ saṃdhyoktaṃ nāraderitam || 29 || (exp. 16b7–11)

Colophon

tsat (!) śrīdevībhāgavate mahāpurāṇe dvādaśaskandhe gāyatrī stotraṃ nāma pañcamodhyāya || ❁ ||

śrīśāke 1842 samvat 1977 māghamāse site pakṣe pratipat bhaumavāsare || dāvalenubhū grāme likhitaṃ buddhimohana || ❁ || śubham || ❁ || ❁ || ❁ || ❁ ||

rāmarāmeti rāmeti rame rāme manorame ||

sahasranāmatattulyaṃ rāmanāmavarānane || ❁ ||

gaṅgāgaṅgeti yo brūyāt yojanānāṃ śatair api ||

mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || ❁ ||

sitārāma (!) || oṃ namo nārāyaṇāya (exp. 16b11–17t8)

Microfilm Details

Reel No. A 978/21

Date of Filming 23-01-1985

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 16-02-2005

Bibliography