A 981-29(1) (Pratyaṅgirāprāṇapratiṣṭhāmantra)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/29
Title: [Pratyaṅgirāprāṇapratiṣṭhāmantra]
Dimensions: 17.9 x 8.3 cm x 9 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/2218
Remarks:
Reel No. A 981-29
Inventory No.: 55091, 55092
Reel No.: A 981/29
Title Pratyaṅgirāprāṇapratiṣṭhāmantra
Subject Mantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper Thyasaphu
State incomplete
Size 17.9 x 8.3 cm
Folios 9
Lines per Folio 7–10
Place of Deposit NAK
Accession No. 5/2218
Manuscript Features
There is one yantra on exp. 2.
The MS contains many scribal errors.
Excerpts
Beginning
śrīḥ ||
traivarṇikānām api kalāvāgamoktamārgamatyaṃ sā taduktaṃ varāhapurāṇe |
alābhe vedamaṃtrāṇāṃ paṃcasatrodito vidhiḥ ||
kiṃ ca āgamoktānāṃ savīryatā °° prapaṃcasāre ||
kṛte śrutyuktamārgāt pras tretāyāṃ stutibhāvataḥ ||
tvāpare syāt purāṇoktāḥ kalā vāgamasaṃbhavāḥ ||
aśūdrāḥ śūdrakalpā hi brāhmaṇāḥ kalisaṃbhavāḥ || (exp. 3t1–4)
End
bhuktau muktau tathā kṛṣṭau madhvamāyāṃ japet sudhīḥ
aṃguṣṭānāmikābhyāṃ ca japaṭhantarakarmaṇi ||
tarjanyaṃguṣṭasaṃyogād vidveṣoccāṭane japaḥ ||
kaniṣṭāṃguṣṭasaṃyogāj japen māraṇakarmaṇi ||
japānyakālet tāṃ mālāṃ pūjayitvā tu gopayet ||
nānyamaṃtraṃ japet tatra yadīcchec chivim ātmanaḥ ||
guruṃ maṃtraṃ tatopi mālāṃ mudrāṃ gopayet |
bhūtavetālādayo haraṃti yasmāt tasmād guptaṃ japet |
jīrṇe sūtre sūtrānyaṃ yojayitvā japet śataṃ ||
pramādāt yati tte yathoditaṃ prakṣālya śataṃ japet ||
iti mālāprakaraṇam | (exp. 13, 4–10)
Colophon
Microfilm Details
Reel No. A 981/29
Date of Filming 05-03-1985
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 10-03-2008
Bibliography