A 995-4(1) (Gāyatrīkalpa)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 995/4
Title: [Gāyatrīkalpa]
Dimensions: 30.4 x 4.4 cm x 24 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/447
Remarks:


Reel No. A 995-4 Inventory No. 22643

Title Gāyatrīkalpa

Subject Śāktatantra

Language Sanskrit

Text Features

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 30.4 x 4.4 cm

Binding Hole 1 in the centre

Folios 24

Lines per Folio 5–6

Foliation figures in the left margin of the verso

Date of Copying

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-447

Used for Edition no/yes

Manuscript Features

This text covers fols. 1–13.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

brahmeśa (!) sukham āsīnaṃ nārada (!) paripṛcchati |

gāyitrīnirṇṇayaṃ bruhi tatvato me caturmmukhaḥ (!) || ||

brahmovāca ||

tatvato haṃ pravakṣyāmi gāyitrī (!) vedamātaraṃ |

brahmā〇dināṃ (!) dvijātitvaṃ mayā bhūtaṃ mahāmune |

yām upasyā(!)tha brahmādyā maharṣayaḥ || siddhim āgatāḥ

tripadāṣṭākṣarā devi (!) ṣaḍaṅgā vai 〇 prakīrttitā ||

nyāse jape ca home ca saṃdhyāyāṃ dhyānakarmmaṇiḥ (!) ||

tripadāṣṭākṣarā jñeyā ccatupādā (!) guṇākṣarā || (fol. 1v1–4)

End

hutvā vai nīmapatrāṇi rahunat (!) sa (!) sādhayet janān |

pratyahaṃ jalasiddhyarthaṃ dadhikṣīrasamanvitaṃ |

gavāṃ kṣīraṃ dīptānāgnau (!) homayet sa〇dā ||

samīdhe (!) (ṇu) palāsānāṃm (!) arkkasya tu viśeṣataḥ |

patrāṇi samidho vāpi hutvā śāntim avāpnuyāt ||

kalpo yaṃ brahmaṇā sarvve nāradasya prakāsitaḥ |

gāyatryā vedamātur vvai sarvvarthasya (!) hi sādhakaḥ || || (fol. 13v3–5)

Colophon

Microfilm Details

Reel No. A 995/4

Date of Filming 23-04-85

Exposures 28

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 20-04-2005

Bibliography