A 998-3 Siddhasantānasopānapaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 998/3
Title: Siddhasantānasopānapaddhati
Dimensions: 21.3 x 5.8 cm x 59 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/401
Remarks:


Reel No. A 998-3

Inventory No. 64732

Title: Śrīmatapaddhati

Remarks: aka Siddhasantānasopānapaddhati

Author: Yaśorāja

Subject: Tantra

Language: Sanskrit

Manuscript Details

Script: Maithili

Material: palm-leaf

State: complete

Size: 21.3 x 5.8 cm

Binding Hole: 1, left of the centre

Folios: 59

Lines per Folio: 5-6

Foliation: figures in the left margin of the verso

Date of Copying:

Place of Deposit: NAK

Accession No.: 3-401

Manuscript Features

The verso of the first folio and the recto of the second have been written by two different hands, which are again different from that which wrote the rest of the manuscript. It is uncertain if this first folio belonged to the manuscript originally.

The manuscript contains marginal corrections made by a second hand.

After the last folio another one is attached, which is covered with a more recent looking cursive writing.


Excerpts

Beginning

oṃ namaḥ śrīnāthapādukābhyāṃ ||

preryaprerakarūpeṇa kalye kalye(!) layasthitau |
jā[[yā]]n<ref name="ftn1"> ? or: [[yā]]jān</ref> unmīlatau jñānaṃm(!) bhaktyā devau namāmi tau ||

chinne chinne śivajñāne santāne ye punaḥ punaḥ
prakāśayanti siddhājñāṃ siddhanāthān namāmi tān ||

yasya siṣyamano vyomni praśaraś caraṇai(!) kṛtam |
jagaddhitatamo naumi tam ahaṃ gubhāstharaṃ(!) || (fol. 1v1-4)


... hi dīpitābhyeti [[matiḥ]] kalyāṇayojinī |

prabuddhāyāṃ matau pusāṃ(!) śāstrābhyāsavasīkṛtāḥ |
ana[[śva]]ravivekaśrīḥ karoti hṛdaye padam ||

samudbhṛtaviveka⟪sya⟫śca(!) sukhaduḥkhavicārakaḥ |
dharmmādharmmau vijānoti(!) bhavyo hṛt sahitāhitau ||

tatrādharmmaḥ parityājyo dharmme yojyā dṛḍhā matiḥ |
adharmmo narthamūlo hi dharmmasthaś ca na sīdati ||

tasyāpi bahavo bhedā ma..senaprakāśitāḥ |
te vijñeyāḥ praya(tne)na te sevyo(!)<ref name="ftn2">ac: sevyā </ref> mahāphalaḥ(!) |
tatra jñānaṃ vinā dharmmaḥ kṣaṇikaḥ samudāhṛtaḥ || (fol. 2v1-6)


«Sub-Colophons»

iti gopātmajaśrīyasorājaviracitāyāṃ siddhasantānasopānapaktri(!)bhidhānāyāṃ(!) siddhamārggaprakāśikāyāṃ śrīmatpaddhatyāṃ graṃthāvatāraḥ prathamaḥ paṭalaḥ || || (fol. 3r5-3v1)

iti gotmajaśrīyasorājaviracitāyāṃ siddhasantānasopānaparttrā(!)bhidhānāyāṃ siddhasārggaprakāśikāyāṃ śrīmatapaddhatyād(!) guruśiṣyavicāro nāma dvitīyaḥ paṭalaḥ || || (fol. 6r4-6)

iti gopātmajaśrīyasorājaviracitāyāṃ śrīmatapaddhatyāṃ vedhadīkṣāvidhāno nāma tṛtīyaḥ paṭalaḥ || || (fol. 12r1-2)

iti gopatmaja(!)śrīyasorājaviracitāyāṃ śrīmatapaddhatyām avasthābhyudayaviśaro nāma caturthaḥ paṭalaḥ || || (fol. 14r4-5)

iti gopātmajaśrīyasorājaviracitāyāṃ siddhamārggaprakāśikāyāṃ śrīmatapaddhatyāṃ vedhapravrirtti(!)vicāre vinayaprativedhakannā(!) pañcamaḥ paṭalaḥ || || (fol. 18v5-19r2)

etc. etc.


End

vimuktipiṇḍapātānte sarvvatraiva vyavasthitā |
viśeṣasiddhasantāne sve dehavyāptisambhavaḥ ||

iti yam uditā samyag anuṣṭupchandasā mayā
siddhasantānasopānapaṃktiśrīmatapaddhatiḥ ||

ye bhaktā siddhasantāne śuccājñā(!) paripālakāḥ |
piṇḍasiddhir abhīpsanti teṣām vastupayoginī ||

saṃsārasāgarottare vyāmohavyasanacchi(la)daḥ(!) ||
bhaktibhāvāptavibhavā japaṃti gurupādukāḥ || || (fol. 58r3-58v1)


Colophon

iti gopatmaja(!)śrīyasorājaviracitāyāṃ siddhasantānasopānapaktyā(!)bhidhānāyāṃ siddhamārggaprakāśikāyāṃ śrīmatpaddhatyāṃ dṛṣṭivijñānavigirṇṇayo(?) nāma aṣṭādaśamaḥ paṭalaḥ || || iti siddhasantānasopānapaṃkjyā(!)bhidhānā śrīmatapaddhati samāptā || ||

bālavāgīśvarākhyasya bālayogīśvarāsya(!) ca | śrīyasorājacandrasya kṛtir eṣā mahātmanāḥ(!) || ||

śubhamam astu || la saṃ 144 āṣāḍhaśudi 11 ravivāre (fol. 58v1-6)


Microfilm Details

Reel No. A 998/3

Date of Filming: 25-04-1985

Exposures: 86

Used Copy: Kathmandu

Type of Film: positive (scanned)

Remarks: Folios 2v to 19r, 27v28r and 49v50r have been filmed twice (1v2r and 9v10r thrice).

Catalogued by AM

Date: 16-12-2010


<references/>