A 999-1 Saṅketakaumudī
Manuscript culture infobox
Filmed in: A 999/1
Title: Saṅketakaumudī
Dimensions: 25.2 x 11.4 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/823
Remarks:
Reel No. A 999/1
Inventory No. 61260
Title Saṅketakaumudī
Remarks The original title list has two records under A 999-1. They refer to the same manuscript of the same text. The title, Bhāvaprakaraṇa, is mentioned in the sub-colophon.
Author Harināthācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.2 x 11.4 cm
Binding Hole
Folios 16
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation saṃ.kau. and in the lower right-hand margin rāma on the verso
Place of Deposit NAK
Accession No. 6/823
Manuscript Features
Excerpts
Beginning
svasti śrīmaṃgalamūrttaye namaḥ || ||
adbhutasāgare ||
grahāṇāṃ ṣaḍvidhā bhāvāś śaṃbhunā gaditāḥ purā ||
etat sarvaṃ prayatnena likhyate ca mayādhunā || 1 ||
lajjito garvitaś caiva kṣudhitas tṛṣitas tathā ||
muditaḥ kṣobhitaś caiva grahabhāvāḥ prakīrttitāḥ || 2 ||
lajjito yathā ||
putragṛhagataḥ kheṭo rāhuyukto yathātathā ||
ravimaṃdakujair yukto lajjito graha eva ca || 1 ||
tuṃgasthānagato vāpi trikoṇe[ʼ]pi bhavet punaḥ ||
garvitaḥ sa nigadito munibhiḥ kṛtaniścayaiḥ || 2 ||
śatrugehe śatruyukto ripudṛṣṭo bhaved yadi ||
kṣudhitaḥ sa ca vijñeyaḥ śaniyukto yathā tathā || 3 || (fol. 1v1–6)
End
atha punar maṇī(!)rāmasyodāharaṇam likhyate sūryyaḥ 3|289 śleṣārkaḥ nakṣatrasaṃkhyayā 9 grahasaṃkhyā 1 guṇitā 9 punaḥ sūryyāṃśasaṃkhyayā 28 guṇitā 252 janmabham uttarābhādrapadaṃ tatsaṃkhyayā 26 janmalagnaṃ makaras tatsaṃkhyayā 10 sūryyoplādgataghaṭīsaṃkhyayā 30 ca yutā jātā sarvaikyasaṃkhyā 318 dvādaśaśeṣe jātā raver gamanāvasthā 6 avasthāvargaḥ 36
varṇasvarāṃkaḥ 4 yutaḥ 40 dvādaśaśeṣitaśeṣaṃ 4
svakṣeva 5 yutaḥ 9 tribhi(!) śeṣitaśeṣaṃ 3
dṛṣṭādigaṇanayā jātaṃ viceṣṭākhyaṃ tena viceṣṭāyā
phalaṃ tasmād ity uktatvād raver yat phalaṃ tad abhāvaḥ
evaṃ caṃdrādīnām api kārye. || (fol. 16r4–9)
Sub-colophon
iti saṃketakaumudyāṃ bhāvaprakaraṇe śrīharināthācāryakṛtāyāṃ paṃcamo dhyāya (!) || śubham astu || || || (fol. 15v5–6)
Colophon
śubhaṃ bhūyāt | śrīgurucaraṇakamalebhyo namaḥ ||
idaṃ pustakaṃ kṛṣṇalālaśarmaṇaḥ || śrīr astu ||
siddhir astu || || ❁ || || (fol. 16r9)
Microfilm Details
Reel No. A 999/1
Date of Filming 02-08-1985
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 14-03-2008