A 999-1 Saṅketakaumudī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 999/1
Title: Saṅketakaumudī
Dimensions: 25.2 x 11.4 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/823
Remarks:

Reel No. A 999/1

Inventory No. 61260

Title Saṅketakaumudī

Remarks The original title list has two records under A 999-1. They refer to the same manuscript of the same text. The title, Bhāvaprakaraṇa, is mentioned in the sub-colophon.

Author Harināthācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.2 x 11.4 cm

Binding Hole

Folios 16

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation saṃ.kau. and in the lower right-hand margin rāma on the verso

Place of Deposit NAK

Accession No. 6/823

Manuscript Features

Excerpts

Beginning

svasti śrīmaṃgalamūrttaye namaḥ ||    ||

adbhutasāgare ||

grahāṇāṃ ṣaḍvidhā bhāvāś śaṃbhunā gaditāḥ purā ||
etat sarvaṃ prayatnena likhyate ca mayādhunā || 1 ||

lajjito garvitaś caiva kṣudhitas tṛṣitas tathā ||
muditaḥ kṣobhitaś caiva grahabhāvāḥ prakīrttitāḥ || 2 ||

lajjito yathā ||

putragṛhagataḥ kheṭo rāhuyukto yathātathā ||
ravimaṃdakujair yukto lajjito graha eva ca || 1 ||

tuṃgasthānagato vāpi trikoṇe[ʼ]pi bhavet punaḥ ||
garvitaḥ sa nigadito munibhiḥ kṛtaniścayaiḥ || 2 ||

śatrugehe śatruyukto ripudṛṣṭo bhaved yadi ||
kṣudhitaḥ sa ca vijñeyaḥ śaniyukto yathā tathā || 3 || (fol. 1v1–6)

End

atha punar maṇī(!)rāmasyodāharaṇam likhyate sūryyaḥ 3|289 śleṣārkaḥ nakṣatrasaṃkhyayā 9 grahasaṃkhyā 1 guṇitā 9 punaḥ sūryyāṃśasaṃkhyayā 28 guṇitā 252 janmabham uttarābhādrapadaṃ tatsaṃkhyayā 26 janmalagnaṃ makaras tatsaṃkhyayā 10 sūryyoplādgataghaṭīsaṃkhyayā 30 ca yutā jātā sarvaikyasaṃkhyā 318 dvādaśaśeṣe jātā raver gamanāvasthā 6 avasthāvargaḥ 36

varṇasvarāṃkaḥ 4 yutaḥ 40 dvādaśaśeṣitaśeṣaṃ 4
svakṣeva 5 yutaḥ 9 tribhi(!) śeṣitaśeṣaṃ 3
dṛṣṭādigaṇanayā jātaṃ viceṣṭākhyaṃ tena viceṣṭāyā
phalaṃ tasmād ity uktatvād raver yat phalaṃ tad abhāvaḥ
evaṃ caṃdrādīnām api kārye. || (fol. 16r4–9)

Sub-colophon

iti saṃketakaumudyāṃ bhāvaprakaraṇe śrīharināthācāryakṛtāyāṃ paṃcamo dhyāya (!) || śubham astu ||    ||    || (fol. 15v5–6)

Colophon

śubhaṃ bhūyāt | śrīgurucaraṇakamalebhyo namaḥ ||

idaṃ pustakaṃ kṛṣṇalālaśarmaṇaḥ || śrīr astu ||

siddhir astu ||    || ❁ ||    || (fol. 16r9)

Microfilm Details

Reel No. A 999/1

Date of Filming 02-08-1985

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 14-03-2008